SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ (४४) न्यायसिन्धौ ARC Hy. AN यो भासते स विषयो बुध नो मतोऽत्राभिन्नोऽथ भिन्न इति वा नियमो न चास्ति ॥ स्याद्वर्तमानमथवा विपरीतमेवा नेकान्ततः सुगतशिष्य कथं हि दोषः ॥२३२॥ ज्ञानेऽपि वा भवतु किश्च मतिः कथन्ते तादात्म्यतः क्षणिकतादिविशिष्टरूपे ॥ तत्वे क्षणक्षयितया स्वत एव बोधः सिद्धो भवेदनुमितेरनपेक्षणं स्यात् ॥२३३॥ नानन्तधर्मघटनाऽभिमतैकरूपेऽप्यस्त्याश्रये तव यतोऽशविभागतस्स्यात् ।। बोधेऽप्यबोध उत वाऽक्षणिकत्वमिथ्या रोपादिकल्पनमिति प्रविचारयान्तः ॥२३४॥ किश्चानुमानमपि नैव विभिन्नमर्थ स्वस्मात प्रकाशयति येन ततोऽपि सिद्धयेत ॥ ज्ञानं क्षणक्षयितया न च ते मते स्याद् व्याप्तिप्रसिद्धिरपि सर्वसमन्वयेन ॥२३५॥ एतेन तेऽनुमितितोऽनुमतञ्च बोधे तादात्म्यमर्थप्रतियोगिकमप्यपास्तम् ॥ व्याप्तिग्रहस्य विलयादखिलानुमाया उच्छेद एव नयतस्तव सिद्धिमेति ॥२३६॥ ज्ञानेषु चेद्यदि विभिन्नधियः प्रकाशो बाह्येषु तर्हि न स किन्नु मतोऽपि येन ॥
SR No.022406
Book TitleNyayasindhu Prakaranam
Original Sutra AuthorN/A
AuthorVijaynemusuri
PublisherChimanlal Gokaldas Ahmedabad
Publication Year1923
Total Pages286
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy