SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ ॥ योगाचारमतखण्डनम् ॥ (४५) appAAAAAAAAAAAAAAAAAAAAAAAAAAAAAAAAAAAAAAAAA द्वेषोऽपि तेषु न भवेत् तव निनिमित्तो जन्मान्धताऽपि तव नश्यतु बाह्यदृष्टेः ॥२३७॥ स्थूलो न बोध इह तेऽनुमतश्च किञ्च यस्मात् स्वलक्षणमणूपगतन्त्वयैव ॥ अण्वात्मकस्तु न कदाचिदपीक्ष्यते स बोधः कथं भवतु बोधविभासिताङ्गः ॥२३८|| उत्पत्त्यवस्थितिविनाशसमन्वयेन सत्त्वं स्वरूपत इहार्थगतं प्रसिद्धम् ॥ ज्ञानं विनापि न कथं व्यवतिष्ठतेऽर्थों दृष्टयार्थस्सृष्टिपरिकल्पनमप्रमाणम् ॥२३९॥ योग्योपलब्धिविरहाढिरहो घटादेस्सिद्धिं प्रयाति न तु केबलबुद्धधभावात् ॥ योग्यत्वमत्र प्रतियोग्युपलम्भकस्य स्वव्याप्यभिन्ननिखिलस्य भवेच्च सत्त्वम॥२४॥ एवञ्च सन्नपि घटोत्र यदा न दृश्यो ऽयोग्यत्वमेव तु तदोऽभ्युपगन्तुमर्हम् ॥ नैतावता विरह एव भवेच्च योगा चारप्ररूपितदिशा जगतोऽखिलस्य ॥२४१॥ प्रद्वेष एष तव चेद्यदि बाह्यभावे ज्ञाने क्षणक्षयनिरूपणमर्थवन्नो ॥ आत्मा त्रिकालकलितो ननु बोधरूपो वेदान्तिनामिव कथन्न मते तवापि ॥२४२॥
SR No.022406
Book TitleNyayasindhu Prakaranam
Original Sutra AuthorN/A
AuthorVijaynemusuri
PublisherChimanlal Gokaldas Ahmedabad
Publication Year1923
Total Pages286
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy