SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ ॥ विषयानुक्रमणिका ॥ - - विषयः श्लोकः प्रतिबन्धकाभावीयप्रतियोगितायां सम्बन्धावविन्नत्वप्रवेशात्प्रवेशयोर्दोषोपदर्शनम् ९८३-८० प्रतिबन्धकाभावीयप्रतियोगितायां धर्मावच्छिन्नत्वनिवेशस्यावश्यकत्वमुपदर्य प्रतित्वन्धकध्वंसप्रागभावयोरजनकत्वप्रसञ्जनम् ९८८-९८९ ( वतीति दर्शितम् ९९० प्राचीनमते प्रतिबन्धकात्यन्याभाषस्य कारणत्वं न सम्भनव्यमतेऽपि प्रतिबन्धकात्यन्ताभावस्य कारणत्वं दूषितम मणिकाले मण्यभावस्य संसर्गाभावान्न हापत्ति- (९९१-९३ रिति न्यायमतमाशङ्कय खण्डितम् स्वरूपसम्बन्ध. खण्डनेन ९९४-९८ (न वस्तुत इति दर्शितम् ९९९-२००० नैयायिकसम्मतस्य प्रतिबन्धकाभावस्यात्यन्ताभावत्वमपि . प्रतिबन्धकविशेषण उत्तेजकाभावे उक्तदोषा अतिदिष्टाः प्रतिबन्धकाभावानामुत्तेजकानाञ्च पृथगेव कारण. त्वमित्याशङ्कय निराकृतम् १००२-३ सहकरिशक्तिरेव पराभ्युपगताधेयशक्ति: शब्देऽपि ___ चार्थबोधफलिका शक्तिरिति दर्शितम् १००४ नैयायिकस्य शक्तिखण्डनाशक्तत्वस्यावधिज्ञाने रूपिमात्रविषयकत्वस्य च निगमनम् १००५ मनःपर्यवज्ञाननिरूपणम् १००६-८ ठवावहारिकप्रत्यक्षस्येन्द्रियजानिन्द्रियजभेदेन द्वैविध्य - प्ररूपितम् इन्द्रियजानिन्द्रियजप्रत्यक्षयोरुपवर्णनम्१०१० (दर्शितम्१०११ नयनमनसोरप्राप्यकारित्वं श्रोत्रादीनां प्राप्यकारित्वञ्च मनसो महत्त्वेऽपि ज्ञानक्रम उपपादितः १०१२ इन्द्रियजानिन्द्रियजप्रत्यक्षयोरैकैकशोऽवग्रहादि चतुर्विध त्वमवग्रहस्वरूपञ्च दर्शितम् अवग्रहपूर्ववर्तिनि दर्शने नवीनस्यासम्मतिरूपदर्शिता १०१४ व्यञ्जनावग्रहस्य नयनमनसो स्तदभावस्य च प्रदर्शनम्१०१५ इहावायधारणामां निरूपणम् १०१६-१७ अवग्रहादीनां स्वावरणक्षयोपशमविशेषकमात्क्रमः पूर्व पूर्वस्य कारणत्वाद्वेति दर्शितम् अवग्रहादिक्रमस्योट्टङ्कनम्। तेषां क्वचित्क्रमानुपलक्षणे बीजमुपदर्शितम् १०२० परोक्षप्रमाणस्य पञ्चविधत्वं तत्राद्यस्य स्मृतिप्रमाणस्य २००९
SR No.022406
Book TitleNyayasindhu Prakaranam
Original Sutra AuthorN/A
AuthorVijaynemusuri
PublisherChimanlal Gokaldas Ahmedabad
Publication Year1923
Total Pages286
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy