________________
(२४) न्यायसिन्धोः ..............................................
१०२७
विषयः
श्लोकः कारणविषयाकारैनिरूपणम्
૨૦૨ स्मृतेः प्रामाण्यव्यवस्थापनम् १०२२-२४ ( वर्णितम् १०२५ मीमांसकोक्ताज्ञातगोचरमतित्वस्य प्रमाणालक्षणत्वमुपस्मृतेः प्रामाणान्तरतो विविक्तं फलं दर्शितम् १०२६ प्रत्यभिज्ञाप्रमाणनिरूपणम् उपमानस्य प्रत्यभिज्ञायामन्तर्भाव उपवर्णितः १०२८ तस्मादयं विशदृश इत्यादीनां प्रत्यभिज्ञात्वमुपदर्शितम् २९ सुरभिचन्दनमिति ज्ञानस्य परोक्षे प्रत्यभिज्ञानेऽन्तर्भावेन ज्ञानलक्षणप्रत्यासत्ति खण्डनम्
१०३० सुरभिचन्दनमिति बोधस्य प्रत्यक्षपरोक्षभयरूपत्वमभ्युपगच्छतो वेदान्तिनोऽपाकरणम्
१०३१३३ प्रत्यभिज्ञायाः प्रामाण्यमनभ्युपगच्छतो बौद्धस्य मतं निरा. तर्कप्रमाणनिरूपणम् तस्य व्याप्तिशब्दार्थ- (कृतम् १०३४-४०
सम्बन्धकार्यकारणभावाद्यववोधकन्वं दर्शितम् १०४१-४२ अनेन गतार्थत्वात्सामान्यलक्षणसन्निकर्षस्यानुपगमः
तर्कप्रमाणानभ्युपगन्तुबौद्धस्य खण्डनम् १०४३-४७ अनुमानस्य लक्षणम् तस्य स्वार्थपरार्थ भेदेन वैविध्यमुपवर्णितम्
१०५८ लिस्यान्यथानुपपत्तिरेकैव लक्षणमिति दर्शितम् १०४९ साध्यपक्षयोर्लक्षणमुपदर्शीतम् परामर्शस्यानुमितिहेतुत्वं नैयायिकसम्मतं निराकृतम् १०५१ विकल्पात्प्रमाणात्तदुभयावा धर्मिप्रसिद्धिरिति धर्म्यप्रसिद्धेर्दोषतया पराभिप्रेताया अपाकरणम्
१०५२ न्यायावयवानां प्रतिज्ञादीनां क्वचित्सामस्त्येन क्वधि
दन्यथाप्युपदर्शन वादे इति सोपपत्तिकमुपदर्य बौद्धादीनामपाकरणम्
१०५३५५ लिङ्गाघवयववाक्यस्य परार्थानुमानत्ववत् वाक्यविशेषादेः
परार्थप्रत्यक्षस्वादिकं सदृष्टान्तमुपदर्शितम् १०५६-५८ वस्त्वंशयोः सदसतोविधिनिषेधानुमापकस्योपलव्ध्यनु
पलब्धिभेदेन लिङ्गस्य द्वैविध्यमुपदर्शितम् १०५९ अभावे वस्तुगतासदंशत्वोक्तिता नैयायिकाभिमतस्य
भावातिरिक्तत्वस्य खण्डनमावेदितम् अभावस्य चतुर्विधत्वोपदर्शनं प्रागभावनिरूपणं च १०६१ ध्वंसनिरूपणम्
१०६२
१०६०