SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ विषयानुक्रमणिका विषयः श्लोकः भेद निरूपणम् १०६४ अत्यन्ताभावनिरूपणम् १०६५ संयोगेन घटादिनिषेधप्रतीतेविषयविवेचनम् १०६६ उपलब्ध्यात्मकहेतोद्वैविध्यं तत्र विधिसाधकस्याविरुद्धो. पलब्धेः षड्विधत्वञ्च दर्शितम् १०७१ विधिसाधकस्य हेतोः कार्यस्वभावाभ्यां वैविध्यमेवेति बौद्धमतस्य खण्डनम २०७२ सत्र कारणस्य कार्यानुमितौ हेतुत्वमुपपादितम् १०७३ कार्यव्याप्ययोहे तुत्वमुपपादितम् २०७४ पूर्वोत्तरचरयोहेतुत्वमुपपादितम् १०७५ सहचरस्य हेतुत्वं व्यवस्थापितम् १८७६ (दिष्टम्. १०७७ विरुद्धोपलब्धेः सप्तविधत्वं निषेधसोधकत्वं बौद्धाभ्यु पगतस्यानुपलब्धिमात्रेऽभावसाधकत्वस्य खण्डनं चोपसाक्षानिषेध्यविरुद्धस्य निषेधहेतुत्वमुपपादितम् १०७८ निषेध्यविरुद्धजनकादयो हेतवोऽतिदेशेन प्रतिपादिताः __ अनुपलब्धिरूपहेतोद्वैविध्य दर्शितश्च १०७९ अविरुद्धानुपलब्धेनिषेधसाधकत्वं विरुद्धानुपलब्धेविधिसाधकत्वञ्च दर्शितम् ११८० . अविरुद्धानुपलब्धेस्सप्तप्रकारत्वं विरुद्धानुपलब्धेः पञ्चप्रकारत्वश्च दर्शितम् १०८१-८३ आगमप्रमाणनिरूपणम् शब्दे प्रमाणवचनं गौणवृत्त्येति दर्शितम् आप्तस्य लक्षणं तदुक्तस्यैव प्रामाणण्यमिति दर्शितम् १०८६ आप्तो लौकिकालौकिकभेदेन द्विविधः प्ररूपितः १०८७ शब्दस्य पौद्गलिकत्वं नतु नैयायिकाभिमतं गुणत्वमिति __ प्रतिपादितम् १०८८ निःस्पर्शत्वनिबिडदेशप्रवेशित्वपूर्वोत्तरावयवानुपलम्भसूक्ष्ममूर्ताप्रेरकत्वैः शब्दस्य पौगलिकत्वाभावसाधनं नैयायिकस्य खण्डितम् १०८९-९३ (प्रतिक्षितम् १९९४ आकाशगुणत्वेन शब्देपौद्गलिकत्वाभावसाधनमपि परस्य बाझेन्द्रियग्राह्यत्वेन शब्दे पौगलिकत्वं साधितम् १०९५ शब्दस्यार्थे स्वाभाविकशक्तिप्रदर्शनम् सङ्केतमात्रेणा णार्थप्रकाशकत्वं शब्दे पराभिप्रेतमपाकृतम् १०९६-९८ स्वाभाविकशक्तिपक्षे वाच्यवाचकभावव्यवस्था शकिया १०८४
SR No.022406
Book TitleNyayasindhu Prakaranam
Original Sutra AuthorN/A
AuthorVijaynemusuri
PublisherChimanlal Gokaldas Ahmedabad
Publication Year1923
Total Pages286
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy