________________
(२६)
न्यायसिन्धोः
Aur-rrenchernmAM Anni
विषयः
१०९९
त्मना शब्दार्थहेतुतस्तस्याजननञ्च शक्तस्सथिगतत्वेऽपि पटादिशब्दोनो नियतार्थबोध
कत्वं नियतसमयापेक्षयेति दर्शितम ११००-१ सामान्यविशेषोभयात्मकवस्तुनः शक्यत्वमुपदर्शितम् ११०२ शब्दस्य विकल्पमात्रजनकत्वन्नतु वस्त्वभिधायकन्वमि. त्यभ्युपगन्तुबौद्धस्य पूर्वपक्षः
११०३ तत्र दृश्ये स्वलक्षणे न शाब्दात्मकविकल्पभास्यत्वं न
वा तत्र समयग्रहसम्मव इति दर्शितम् २१०४ न च सामान्यमेकनवा तस्य ज्ञानातिरिक्ताऽर्थक्रियेति तदपि न वाध्यमिति दर्शितम्
११०५ प्रत्येकपक्षदोषतो नोभयस्यापि वाच्यत्वमिति दर्शितम्११०६ शब्दार्थयोस्तादात्म्यतदुत्पत्योनिराकरणे न तात्विकः
कश्चित्सम्बन्ध इत्युपपादितम् ११०७-१२( दर्शीतम् १११३ शब्दजन्योधस्यापोहविषयत्वेनाप्रामाण्यमपोहस्वरूपञ्च शब्दस्यापोहरूपार्थेन सह कार्यकारणभावसम्बन्धस्ततच
वाध्यत्वस्य जन्यत्वे वाचकत्वस्य जनकत्वे पर्यवसा. वाचकत्वमप्यपोहे दर्शितम् (नमुक्तम् १९१४ ) १९९५ एकान्तमतखण्डन एव बौद्धोक्तदूषणानां प्रागल्भ्य न
स्याहार इति दर्शितम् शब्देऽर्थप्रकाशजनकवं स्वाभाविकं याथार्थ्यायाथायें
परापेक्षे इति दर्शितम १११८ (दर्शितम् १११९ एकान्तवादिवचनस्य न यथार्थत्व किन्तु सप्तभाया इति सप्तभङ्गीनिरूपणम्
१९२० तत्र वाक्येऽवधारणस्यावश्यकत्व दर्शितम् ११२१ कुम्भादावस्तित्वादेः प्रश्ने स्याद्वादस्यैव सम्यक्प्रति. विधानत्वमिति दर्शितम्
११२२ स्यादस्त्येव कुम्भ इत्यादीनां सप्तानां भकानां कमेण स्वस्वनिमित्तत उपदर्शनम्
११२३-०७ सप्तभङ्गादधिको भङ्गो न सम्भवतीत्युपपादितः ११२८ अनेकान्ततावगमकस्य स्यात्पदस्योक्तभेने आवश्यकत्वं यत्स्वरूपादिना सत्वं तदेव पररूपादिनाऽसत्वमिति बोद्धमतमाशङ्कय प्रतिक्षिप्तम् (दर्शितम्११२९-३०) ११३१-२६ स्यावादासहिष्णोः परस्य पूर्वपक्षः तत्र प्रथमभङ्गप्रतिपायस्यास्तित्वस्य न्यायमत्तसिद्धसत्तारूपत्वे जैन सिद्धो