SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ विषयानुक्रमणिका ११५४ विषयः श्लोकः त्पादव्ययध्रौव्यात्मकसत्तारूपत्वे दोषोपदर्शनम् ११३७-३९ अस्तित्वस्य कालवृत्तित्वरूपत्वे दोषः प्रदर्शितः ११४०-४१ अस्तित्वस्य देशवृत्तित्वरूपत्वे दोषः प्रदर्शितः ११४२-४३ घटत्वादिनाऽस्तित्वस्य नैयायिको नाप्युपगमात्प्रेथमभङ्गे व्यधिकरणधर्मावच्छिन्नाभावस्य वेदान्तिनाऽप्युपगमाद् द्वितीयभ नैकान्तवादाद्विशेष इति दर्शितम् ११४४-४५ उक्तप्रश्नप्रतिविधानम् ११४६-४७ उक्तप्रश्नकत्तः सवादिकं न प्रतीयते नाव्याप्यवृत्ति न दर्शितार्थभिन्नरूपं किंगऽवाच्यमिति चत्वारः पक्षा अभीष्टा न सम्भवन्तीति दर्शितम् ११४८-५२ प्रथमभान विध्यंशरूपास्तित्वं द्वितीयभङ्गेन निषेधांश___ रूपनास्तित्वं प्रतीयत इति दर्शितम् तृतीयादीनामपि भङ्गानां वस्त्वंशबोधकत्वं गौतममता. द्विशेषश्च दर्शितः ।। अस्तित्वाधशावच्छेदकत्वस्य धर्मादिगतस्यानन्यसिद्धस्य भानप्रतिपादनेन म्यायादितौ विशेष उपपादितः११५२-५८ वृत्तित्वरूपास्तित्वस्य प्रथमभङ्गप्रतिपाद्यत्वेऽपि न दोष इति दर्शितम् ११५९ ( गम उपदर्शितः ११६, तन्निरूपितवृत्तितायां तस्यावच्छेदकत्वं सार्वभौमाभ्युपउत्पादव्ययध्रौव्यरूपसस्त्रस्य प्रथमभङ्गप्रतिपाद्यत्वे दोषकालास्तित्व पक्षे दोषपरिहारः ( परिहारः ११६१ ) ११२२ द्वितीयभङ्गे वेदान्तमतादविशेषस्य परिहारः ११६३ वेदान्तमतमुपदर्य ततो जैनमते विशेषस्योपदर्शनमभावादिवैलक्षण्यप्रदर्शनेन । १९६४-७४ व्यधिकरणधर्मस्यैव द्वितीयभङ्गेऽवच्छेदकतया भानमित्यपि नास्तीत्युपपादितम् ११७५-७६ वस्त्वंशानामेव धर्माणां स्याद्वादतो विभजनं न तु विवक्षया काल्पनिकत्वमिति दर्शितम् द्वितीयभङ्गे वेदान्ताद्विशेषस्य निगमनम् ११७८ तृतीयादिभङ्गानामुपपादनम् ११७९-८० अवक्तव्यत्वभङ्गे वेदान्तमतादविशेष आशङ्कय परिहृतः तस्य प्रथमादितयोगतः पञ्चमादिभङ्गाः प्रतिपादिता:८१-८६ विधिनिषेधावबोधनिपुणायाः सप्तभझ्या द्रव्यपर्ययाभ्यामभेदवृत्युपचारत एकधर्मप्रतिपादनमुखेनानन्तधर्मप्रति ११५७
SR No.022406
Book TitleNyayasindhu Prakaranam
Original Sutra AuthorN/A
AuthorVijaynemusuri
PublisherChimanlal Gokaldas Ahmedabad
Publication Year1923
Total Pages286
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy