________________
(२८)
न्यायसिन्धोः
विषयः
श्लोकः ११८७-९९
पादकत्वं कालादिभिरष्टभिरिति दर्शितम् द्रव्यपर्ययनयाभ्यां भेदोपचारभेदमुख्यवृत्तितः कालादिभि - रष्टभिः सप्तभङ्गयाः प्रतिभङ्गमेकैकधर्मप्रतिपादकत्वमित्येवं प्रमाणसप्तभङ्गत्वं नयसप्तभङ्गीत्वं च निगमितम् १२०० - १ सकलादेशविकलादेशविचारः तत्र प्रथमतृतीयतुर्यभङ्गानां
सकलादेशत्वमन्येषां विकलादेशत्वमिति मतं तत्प्रतिपक्षमतञ्चोपदर्शितम् १२०२-१४ ( दर्शितम् १२१५ तत्र सर्वेषां भङ्गानां सकलासकलादेशते इति द्वितीयमतमाद्रितवान्देवसूरिप्रभृतिमतोपजीवी विद्वानिति त्रयाणां भङ्गानां सकलादेशत्वमन्येषां विकलादेशत्वमिति मतमनुसृतवान् तत्त्वार्थ भाष्य तद्वृत्तिरहस्य विद्विद्वानि ति दर्शितम्
१२१६-२२
परोक्षस्य पञ्चप्रकारत्वनिगमकं मानसामान्यस्य कुत्रचि ज्जैनग्रन्थे चतुर्विधत्वोक्तिर्नयवादमाश्रित्येति दर्शितम् १२२३ प्रमाणानां संख्यास्वपर विषयप्रयोजनानां जिनागममतानां याथार्थ्यमन्योक्तानाञ्चाभासत्वमिति दर्शितम् तत्र प्रमाणसङ्ख्यायाथार्थ्यायाथार्थ्य दर्शिते
प्रमाणस्वरूपतदाभासोपदर्शनम्
सविशेषस्य सामान्यस्य प्रमाणविषयत्वन्तदन्यस्य तदाभासत्वं दर्शितम्
१२२४
१२२५
१२२६
१२२७
सामान्यस्योदूर्ध्वतातिर्यग्भेदेन द्वैविध्यं उदूर्ध्वता सामान्यं
तिर्यग्सामान्यञ्च निरूपितम्
द्रव्यस्योदूर्ध्वतासामान्यत्वं प्रतिपादितम्
द्रव्यस्य षड्विधत्वं ते च भेदाजीवपुद्गलधर्माधर्माकाशकालाः प्ररूपिताः
ये कालं भिन्नमाहुस्तन्मतेन द्रव्यस्य षड्विधत्वमन्यत्र पञ्चविधत्वमिति विवेकः कृतः
१२२८
१२२९
१२३०-३९
१२४०
१२४२
दिश आकाशदेशव्यतिरिक्ताया न्यायमताया अपाकरणम् मनसः क्षित्यादीनाञ्च पुनलेऽन्तर्भावनम् पर्यायात्मकस्य विशेषस्य गुणपर्यायाभ्यां वैविध्यं तदुभयञ्च निरूपितम्
१२४३ ४४
कर्मणः पर्यायेऽन्तर्भावः न्यायाभिमतयोः सामान्यविशेषयोजनमते ऽसिद्धत्वम् अविष्वग्भावतो गुणादिविशिष्टबुद्धरुपपत्त्या समवायासिद्धिश्चेति दर्शितम्
१२४५-४६