SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ ॥ विषयानुक्रमणिका ॥ (२९) विषयः श्लोकः प्रमाणसामान्यफलस्य साक्षात्परम्परितभेदेन दैविध्यं तदुभयं प्रदर्शितम् १२४७ हानोपादानोपेक्षासु गौणफलेष्पेव फलं केवलस्य मत्या दीनां तु तस्त्रितयस्य फलत्वे भजने ति दर्शितम् १२४८-४९ फलस्य प्रमाणाद्भिन्नाभिन्नत्वमेव न तु गौतममतं भिन्नत्वं सुगतमतं चाभिन्नत्वमिति दर्शितम् १२५० मत्यादीनां त्रयाणां भ्रम आभासो नतु मनःपर्यवकेवलयोधमोऽस्त्विति प्रदर्शितम् १२५१-५२ स्मृत्यभिज्ञाताणामाभासा उपदर्शिताः १२५३-५५ अनुमानाभासनिरूपणम् १२.६ धर्म्यप्रसिद्धरदोषत्वमुपपादितम् १२५७ सिद्धयर्थान्तरबाधानां त्रयाणां पक्षाभासत्यमुपदर्शितम् ५८-५९ व्यभिचारविरोधसिद्धीनां त्रयोणां लिङ्गदोषाणां निरूपणम् स्वरूपासिद्धेर्दोषत्वमपाकृतम् १२६७ घाधस्य न हेतुदोषत्वं सम्प्रतिपक्षस्तु दोष एव नेतीत्युनवविधा दृष्टान्तदोषा: प्ररूपितम्(पदर्शितम् ६८)१२६९-७४ शब्दाभासस्य चतुर्विधन्वं प्ररूपितम् १२७५-७७ नयनिरूपणम् १२७८ नयस्य समासतो द्रव्यपर्ययभेदेन दैविध्यं व्यासात्सप्त विधत्वं द्रव्यपर्यययोः सकलमूलत्वं च दर्शितम् १२७९ द्रव्यनयः प्राधान्येन द्रव्यं पर्यवनयः प्राधान्येन पर्यायमभ्युपगच्छतोति दर्शितम् १२८० जिनभद्रगणिक्षमाश्रमणमतै नैगमसंग्रहव्यवहार सूत्राणां द्रव्यार्थिकत्वं शब्दसमभिरूद्वैवभ्भूतानां पर्यायार्थिकत्व सिद्धसेन दिवाकरमते तु ऋजुसूत्रस्य पर्यायाथिकेऽन्तर्भाव इति विशेषोदर्शितः । १२८१-८२ शब्दनयत्वेनैकेन सांप्रतसमभिरूद्वैवम्भूतानामुपादाने नयानां पञ्चविधत्वमिति दर्शितम् १२८३ संग्रहनयनिरूपणम् संग्रहमूलत्वं वेदान्तनये एकान्तत. स्वावगाहित्वाञ्च दुर्नयत्वमिति दर्शितम् १२८४ संग्रहनाम्नोऽन्वर्थत्वं परापरभेदेन दैविध्य दर्शितम् १२८५ परसङ्घस्य शुद्धत्वमपरसङ्ग्रहस्याशुद्धत्वञ्च दर्शितम् १२८६ अत्र सङ्ग्रहनपमूलकस्य वेदान्तस्य विशेषांशे बुद्धर्न प्रमात्वं अस्तीति सत्ताभिधायकशाब्दस्य सत्यार्थ
SR No.022406
Book TitleNyayasindhu Prakaranam
Original Sutra AuthorN/A
AuthorVijaynemusuri
PublisherChimanlal Gokaldas Ahmedabad
Publication Year1923
Total Pages286
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy