SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ (२२) न्यायसिन्धोः श्लोकः विषयः शक्तिपक्षे सहकारिनियमानुपपतितो वैजात्यकल्पनस्य ज्यायस्त्वमिति न्यायमतं दर्शितम् कारणतायास्सावच्छिन्नत्वमुपपाद्य शक्तेस्तदवच्छेदकत्वं नान्योन्याश्रयादिति न्यायमतमावेदितम् मीमांसकाभिमताया शक्तेस्स्वतस्स्वाश्रयकारणकलापा त्तदन्यस्माद्वोत्पत्तिरिति विकल्प्य न्यायनयेन खण्डनम् तस्य च वेदान्तमतेऽप्यति देशः ९४३-४७ न्यायोक्तशक्तिखण्डकदोषाणां न जैनाभ्युपगतशक्तौ स्वरूप सहकारिरूपायामवकाश इति दर्शितम् ९४८ ९५४ शक्तेः कारणतारूपत्वं स्वरूपशक्तेः स्वरूपं च दर्शितम् ९४९ सहकारिशक्तिनिरूपणम् उक्तशक्तयोर्वचनान्तरेण परस्याप्युपगम इति दर्शितम् ९५१ प्रतिबन्धकगतायाः शक्तेः स्वरूपसहकारिभ्यां तद्द्वैषि ९५२-५३ ९३९ ९४०-९४२ ध्यस्य च प्रदर्शनम् मण्यादिसमवधानाद्वह्रौ दाहानुकूलशक्तेर्नाशः तदनुकूलशक्तिबलाच्च पुनस्तदुद्भव इति दर्शितम् ९५४ ( हेतुरुपदर्शित: ९५५ मण्यादिभावे दाहानुकूलशक्तेरुद्भवेऽपि न दाह इत्यत्र उत्तेजकरहितस्य मणेः शक्तिनाशकत्वं दर्शितम ९५६ -शक्तिरूपाकारणताया नावच्छेदकापेक्षेति दर्शितम् ९५७ हेतुत्वस्य शक्त्यतिरिक्तस्य नैयायिकाद्यभिप्रेतस्य खण्डनम् जैनशक्तिवादे न वह्नौ वैजात्यकल्पनं न वा मीमांसकमताविशेष इति दर्शितम् तत्रैकप्रतिवन्धककालेऽप्यन्यप्रतिबन्धकाभावाद् वाह ९६३ ९६४ शक्तिरूप हेतुत्वग्रहोपायप्रदर्शनम् कारणतावच्छेदकतया पराभिप्रेतानां तद्व्यञ्जकत्वं दर्शितम् तृणादीनामन्वयमात्रादेव जनकत्वमिति व्यवस्थाप्य तस्य जैनं प्रत्यनुगुणत्वं मीमांसकम्प्रति दोषत्वं च दर्शितम् पूर्वप्रदर्शितान्योन्याश्रयादिदोषोऽपि न जेनमते इत्युप दिष्टम् ९६९ ( ९३६-६८ ) ( खण्डनम् ९७०-७२ नैयायिकाभ्युपगतस्य वह्नर्वह्नित्वेन दाहं प्रति कारणत्वस्य नैयायिकसम्मतस्य प्रतिबन्धकाभावकारणत्वस्योन्मूलनम् आपादितः ९७५-७६ ( ९७३-७४ ) प्रतिबन्धकाभावानां कूटत्वेन कारणत्वमाशङ्कय प्रतिक्षिप्तम् ( ९७७-८२
SR No.022406
Book TitleNyayasindhu Prakaranam
Original Sutra AuthorN/A
AuthorVijaynemusuri
PublisherChimanlal Gokaldas Ahmedabad
Publication Year1923
Total Pages286
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy