SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ विषयानुक्रमणिका (२१) विर्षयः श्लोकः नये प्रमाणलक्षणातिव्याप्तेरुद्धरणम् ८९५ (८९६-९७ केवलज्ञानस्यैव मुख्यतः प्रमाणत्वं प्रमात्वञ्चेति दर्शितम् . मत्यादीनां गुणतः प्रमात्वं प्रथममुपदर्य मुख्यतः प्रमात्वमुपपादितम् ८९८-९०० प्रमायां भेदांशगोचरत्वेन नयत्वमपीति दर्शितम् ९०१ मानस्य नयसमूहत्वोक्तेराशय उपदर्शिता ९०२-३ मानयदुर्नयवचनानामुपदर्शनम् ९०४ चार्वाकवौद्धवैशेषिकादीनां प्रत्यक्षाधेकद्वित्रादिप्रमाणा__ भ्युपगमप्रकार उपदर्शितः ९०५-६ (दर्शितम् ९०७ जैनमते प्रत्यक्षपरोक्षभेदेन प्रमाणद्वैविध्य प्रत्यक्षलक्षणञ्च सांव्यवहारिकपारमार्थिकाभ्यांप्रत्यक्षद्वैविध्यमुपदर्शितम्९०८ पारमार्थिकस्य सकलविकलभेदेन द्वैविध्य केवलज्ञानं __ सकलमिति च दर्शितम् ९०९ (शिंतम् ९१०-११ केवलस्य ज्ञानदर्शनाभ्यां द्वैविध्य तदुत्पत्यादि च दज्ञानदर्शनयोयौंगपा क्रमोत्थत्वं यौगपद्यश्च मल्लवादि जिन भद्रगणिक्षमाश्रमणसिद्धसेनदिवाकरमतभेदेन दर्शितम् तत्र यौगपद्याभ्युपगन्तुमल्लवादिन आशय उपवर्णितः९१४-१८ जिनभद्रगणिक्षमाश्रमणमतं तद्भाष्यादितोऽवसेयमिति दर्शितम् ऐक्याभ्युपगन्तुसिद्धसेनदिवाकरस्य मतमुपपादितम्९२०-२३ विकलपारमार्थिकप्रत्यक्षनिरूपणम् तत्र अवधिज्ञाननिरूपणम् ९२५ तस्य भवप्रत्ययत्वं गुणप्रत्ययत्वं चोपदर्शितम् ९२६ तत्र छायातमः प्रभृतीनां पौद्गलिकत्वमुपदर्शितम् ९२७-२८ रूपादीनां चतुर्णा पुद्गलमात्र सत्त्वं व्यवस्थापितम् ९२९ पृथिव्यादिपरमाणुभ्यः पुद्गलैकजातीयेभ्यो शक्तिप्रभावाद्भ__ म्यादिविचित्रकार्यजनिरुपपादिता ९३०.३१ शक्तिविचारः तत्र मीमांसकस्य शक्त्यभ्युपगमप्रकार उपदर्शितः ९३३ शक्तयनभ्युपगन्तुनैयायिकस्य मतमुपवर्णितम् ९३४३५. एकान्तवादिनो मीमांसकस्यातिरिक्तशक्तिपक्षे गौरव. मुपदर्शितम् ९३६ ( शितम् ९३७-३८ न्यायमते तृणादिजन्येषु वद्विषु वैजात्यकल्पनमुपदर्य शक्तयभ्युपगन्तृमीमांसकमते तदकल्पनलाघषमुपद . ९२४ ९३२
SR No.022406
Book TitleNyayasindhu Prakaranam
Original Sutra AuthorN/A
AuthorVijaynemusuri
PublisherChimanlal Gokaldas Ahmedabad
Publication Year1923
Total Pages286
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy