________________
(२०)
न्यायसिन्धोः
AhARunnervern"
विषयः
श्लोकः
८६६
सख्यमुपपादितम्
८६३-६५ नैयायिकस्य स्वमित्रत्वमुपदर्शितम् व्यवहारनयाभ्युपगन्तृत्वेन चार्वाकसख्यमुपदर्शितम् ८६७ स्याद्वादिन एकस्मिन्ननन्तधर्मोपगमो नियन्तावच्छेदकापेक्षयैवेति दर्शितम्
८६८ मुक्तेः कथञ्चिद्वन्धत्व प्रमाया भ्रमन्त्र तीर्थङ्करस्यापि
पूर्वावस्थामाश्रित्य भ्रान्तत्वमिति दर्शितम् ८६९-७१ स्याद्वादतानालिङ्गने देशेन देशदलन नतु स्याहादताया मिति दर्शीतम्
८७२ स्यावादे रागादीनां विरुद्धगुणानन्धितत्वमुपदर्शितम् ८८३ स्याद्वादिसम्मतप्रमाणस्य परापादितस्य संशयत्वस्यापा. करणं विरोधाभानोपपादनेन
८७४ ७६ अव्याप्यवृत्तित्वज्ञानस्य विरोधभावप्रतिबन्धकत्वमुपपादितम्
८७७-७८ रत्रकोशकारमताश्रयणेन शब्दादितः संशयस्य सम्भवेऽपि
न स्यावादवाक्यात्तत्सम्भव इति दर्शितम् ८७९-८१ प्रमाणे ऽनेकप्रकारता निरूपिताया एकस्याविशेष्यताया
अभावादपि न संशयत्वमिति दर्शितम् ८८२ अनवस्थादिदोषाणां स्याद्वादतत्वे दोषत्वाभावेऽपि एकान्तमश्वे दोषत्वमेवेति दर्शितम्
८८३ अनषस्थादिदोषाणा नयेष्वेकान्तताया उन्मूलनतो
व्यवस्थापकत्वमपीति दर्शितम् ८८४ (दर्शितम् ८८५-८६ हेतूनामपि यदा सस्य प्राधान्येन स्थापकत्वं तदेव न
तस्य गुणतस्यदिति खण्डकत्वं स्याद्वादिनोऽनुगुणमेवेति एकापच्छेदेन विरुद्धधमघटनैकत्र न स्यावादिनोऽभिमतेति भिन्नावच्छेदेनैकम्प्रति साधकत्वबाधकत्वेऽभिमते एवैकस्येति दर्शितम्
८८७-८८ स्याद्वादे नयाश्रयणेन स्यावाद उपदर्शितः ८८९ (तम् ८९० वादे एकान्तवादिनो जयाभावो न स्यावादिन इति दशिविरोधाभावेन प्रमाणस्य प्रमातृस्वरूपत्वं प्रमारूपत्वं च । नयभेदेन निगमितम् ८९१
(८९२-९३ एकस्मिन्माने प्रमात्वप्रमाणत्वप्रमातृत्वान्युपपादितानि नयस्य प्रमाणाभेदे युक्तिरुपदर्शिता