SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ (२०) न्यायसिन्धोः AhARunnervern" विषयः श्लोकः ८६६ सख्यमुपपादितम् ८६३-६५ नैयायिकस्य स्वमित्रत्वमुपदर्शितम् व्यवहारनयाभ्युपगन्तृत्वेन चार्वाकसख्यमुपदर्शितम् ८६७ स्याद्वादिन एकस्मिन्ननन्तधर्मोपगमो नियन्तावच्छेदकापेक्षयैवेति दर्शितम् ८६८ मुक्तेः कथञ्चिद्वन्धत्व प्रमाया भ्रमन्त्र तीर्थङ्करस्यापि पूर्वावस्थामाश्रित्य भ्रान्तत्वमिति दर्शितम् ८६९-७१ स्याद्वादतानालिङ्गने देशेन देशदलन नतु स्याहादताया मिति दर्शीतम् ८७२ स्यावादे रागादीनां विरुद्धगुणानन्धितत्वमुपदर्शितम् ८८३ स्याद्वादिसम्मतप्रमाणस्य परापादितस्य संशयत्वस्यापा. करणं विरोधाभानोपपादनेन ८७४ ७६ अव्याप्यवृत्तित्वज्ञानस्य विरोधभावप्रतिबन्धकत्वमुपपादितम् ८७७-७८ रत्रकोशकारमताश्रयणेन शब्दादितः संशयस्य सम्भवेऽपि न स्यावादवाक्यात्तत्सम्भव इति दर्शितम् ८७९-८१ प्रमाणे ऽनेकप्रकारता निरूपिताया एकस्याविशेष्यताया अभावादपि न संशयत्वमिति दर्शितम् ८८२ अनवस्थादिदोषाणां स्याद्वादतत्वे दोषत्वाभावेऽपि एकान्तमश्वे दोषत्वमेवेति दर्शितम् ८८३ अनषस्थादिदोषाणा नयेष्वेकान्तताया उन्मूलनतो व्यवस्थापकत्वमपीति दर्शितम् ८८४ (दर्शितम् ८८५-८६ हेतूनामपि यदा सस्य प्राधान्येन स्थापकत्वं तदेव न तस्य गुणतस्यदिति खण्डकत्वं स्याद्वादिनोऽनुगुणमेवेति एकापच्छेदेन विरुद्धधमघटनैकत्र न स्यावादिनोऽभिमतेति भिन्नावच्छेदेनैकम्प्रति साधकत्वबाधकत्वेऽभिमते एवैकस्येति दर्शितम् ८८७-८८ स्याद्वादे नयाश्रयणेन स्यावाद उपदर्शितः ८८९ (तम् ८९० वादे एकान्तवादिनो जयाभावो न स्यावादिन इति दशिविरोधाभावेन प्रमाणस्य प्रमातृस्वरूपत्वं प्रमारूपत्वं च । नयभेदेन निगमितम् ८९१ (८९२-९३ एकस्मिन्माने प्रमात्वप्रमाणत्वप्रमातृत्वान्युपपादितानि नयस्य प्रमाणाभेदे युक्तिरुपदर्शिता
SR No.022406
Book TitleNyayasindhu Prakaranam
Original Sutra AuthorN/A
AuthorVijaynemusuri
PublisherChimanlal Gokaldas Ahmedabad
Publication Year1923
Total Pages286
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy