________________
विषयानुक्रमणिका
विषयः
श्लोकः र्शनम् ८३०
( इति दर्शितः ८३१ देशकालाधवच्छेदकगर्भस्य विरोधत्वे तु नोक्तदोषावकाश धर्मस्य विरोधलक्षणे प्रवेशो नैयायिकस्यापीष्ट इत्यु
पपादितम् अभेदे आधाराधेयभावो वैशेषिकस्यापीष्ट इति दर्शितम् भेदस्याठयाप्यवृत्तित्वमभ्युपगच्छता शिरोमणिना भेदाभेदविरोधलक्षणे व्यवच्छेदकप्रवेश आश्रयणीयइत्युपदर्य ततो भेदविरोधलक्षणे नावच्छेदकप्रवेश इत्यस्य खण्डनम्
८३६-३९ लक्षणभेदो यथालक्ष्यभेदात्तथानयप्रमाणविभेदतोऽपीति विरोधलक्षणेऽवच्छेदकप्रवेशो नयान्माऽस्तु प्रमाणात्तुस्या देवेति दर्शितम्
८४०-४१ भेदस्वरूपे एकान्तस्याद्वादयोर्विशेष उपदर्शितः ८४२ भिन्नाश्रितत्वलक्षणविरोधशालिधर्मद्वयाध्यासाद्धर्मिभेद
साधनेऽन्योन्याश्रयदोषप्रदर्शनम् आधारभेदमननमन्तरैव विरोधसिद्धौ न ततो धर्मिभेदसिद्धिरिति दर्शितम्
८४४ (८४५ बौद्धखण्डनायोक्तप्रकारस्य नैयायिकाश्रयणीयत्वं दर्शितम न्यायमते कालभेदेनैकत्र परिमाणबयापत्तिर्बोद्धोक्ता । दर्शिता ८४६
(पाकृतम् ८४७-५० तत्र परिमाणस्याश्रयनाशकनाश्यत्व न्यायाभिमतमआश्रयाविनाशेऽप्यवगाहनाविशेषबलात्पूर्वपरिमाणस्योत्तरपरिमाणरूपतया परिणमनं सदृष्टान्तमुपपादितम् अनवयवसंयोगतो न परिमाणभेद इति न्याय- (८५१-५३
मतस्यापाकरणम ८५४-५५ (सर्वथा विनाश इत्युपपादितम रक्तादीनामपि पाकेन रक्ततरादिभावेन परिणमनमेव न कथञ्चिदभेदाभेदाभ्युपगम एव नैयायिकस्य बोद्धोक्तदोषान्मुक्तिरिति दर्शितम् ८५८
(८५६-५७ स्याबादप्रभावोपवर्णनम स्यावादस्य सकलागमवैशिष्टयाधुपवर्णनम ८६० वेदान्त्यादीनामेकान्तत्वाग्रह निवृत्तौ स्याद्वादिमित्रत्वमुपदर्शितम् ८६१
(दर्शितम् ८६२ समहनयाभ्युपगन्तृत्वेन स्यावादिनो वेदान्तिमैत्र्यमुपस्यावादिनो योगाचारेण माध्यमिकेन सौत्रान्तिकेन च