SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ विषयानुक्रमणिका विषयः श्लोकः र्शनम् ८३० ( इति दर्शितः ८३१ देशकालाधवच्छेदकगर्भस्य विरोधत्वे तु नोक्तदोषावकाश धर्मस्य विरोधलक्षणे प्रवेशो नैयायिकस्यापीष्ट इत्यु पपादितम् अभेदे आधाराधेयभावो वैशेषिकस्यापीष्ट इति दर्शितम् भेदस्याठयाप्यवृत्तित्वमभ्युपगच्छता शिरोमणिना भेदाभेदविरोधलक्षणे व्यवच्छेदकप्रवेश आश्रयणीयइत्युपदर्य ततो भेदविरोधलक्षणे नावच्छेदकप्रवेश इत्यस्य खण्डनम् ८३६-३९ लक्षणभेदो यथालक्ष्यभेदात्तथानयप्रमाणविभेदतोऽपीति विरोधलक्षणेऽवच्छेदकप्रवेशो नयान्माऽस्तु प्रमाणात्तुस्या देवेति दर्शितम् ८४०-४१ भेदस्वरूपे एकान्तस्याद्वादयोर्विशेष उपदर्शितः ८४२ भिन्नाश्रितत्वलक्षणविरोधशालिधर्मद्वयाध्यासाद्धर्मिभेद साधनेऽन्योन्याश्रयदोषप्रदर्शनम् आधारभेदमननमन्तरैव विरोधसिद्धौ न ततो धर्मिभेदसिद्धिरिति दर्शितम् ८४४ (८४५ बौद्धखण्डनायोक्तप्रकारस्य नैयायिकाश्रयणीयत्वं दर्शितम न्यायमते कालभेदेनैकत्र परिमाणबयापत्तिर्बोद्धोक्ता । दर्शिता ८४६ (पाकृतम् ८४७-५० तत्र परिमाणस्याश्रयनाशकनाश्यत्व न्यायाभिमतमआश्रयाविनाशेऽप्यवगाहनाविशेषबलात्पूर्वपरिमाणस्योत्तरपरिमाणरूपतया परिणमनं सदृष्टान्तमुपपादितम् अनवयवसंयोगतो न परिमाणभेद इति न्याय- (८५१-५३ मतस्यापाकरणम ८५४-५५ (सर्वथा विनाश इत्युपपादितम रक्तादीनामपि पाकेन रक्ततरादिभावेन परिणमनमेव न कथञ्चिदभेदाभेदाभ्युपगम एव नैयायिकस्य बोद्धोक्तदोषान्मुक्तिरिति दर्शितम् ८५८ (८५६-५७ स्याबादप्रभावोपवर्णनम स्यावादस्य सकलागमवैशिष्टयाधुपवर्णनम ८६० वेदान्त्यादीनामेकान्तत्वाग्रह निवृत्तौ स्याद्वादिमित्रत्वमुपदर्शितम् ८६१ (दर्शितम् ८६२ समहनयाभ्युपगन्तृत्वेन स्यावादिनो वेदान्तिमैत्र्यमुपस्यावादिनो योगाचारेण माध्यमिकेन सौत्रान्तिकेन च
SR No.022406
Book TitleNyayasindhu Prakaranam
Original Sutra AuthorN/A
AuthorVijaynemusuri
PublisherChimanlal Gokaldas Ahmedabad
Publication Year1923
Total Pages286
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy