________________
(१३६)
न्यायसिन्धौ.
NonmranAmr
व्यावृत्तिभेदवलतो न विभिन्नतां किं शास्त्येकतो वद मतन्न मतन्त्वया नः ॥७३७॥ प्रेक्षावतान्न विफलाऽत्र प्रवृत्तिरस्तीत्येतावतैव भवतेशनिराक्रियेष्टा ॥ सैषा तथा सति भवेत्प्रकृतेन भोगार्था निष्फला पुरुषतो फलसिद्धयभावात् ॥७३८॥ जाध्यात् प्रवृत्तिरफलाऽपि मता त्वयाऽस्या युज्येत सा यदि भवेत्सफलाऽत्र पुंसः ॥ किन्तु प्रवृत्तिरखिला जड एव तेऽतः सामान्यतस्सफलता नियता प्रवृत्तौ ॥७३९॥ अन्यप्रसिद्धिमवलम्ब्य निराक्रिया चे. दीशस्य तर्हि तत एव प्रधानभङ्गः ॥ नेयायिकैरिह यतो न जडस्य वृत्ति
यत्नात्मिकाऽभ्युपगता प्रकृतौ कुतस्सा ॥७४०॥ वत्सस्य वृद्धिरिह वास्तविकी स्वहेतोः
क्षीरादतीन्द्रियप्रयत्नषलप्रवृत्तात् ॥ युक्ता तथा न पुरुषस्य सृतेरभावे
मुक्तिस्समस्ति तव या प्रकृतेस्तु जन्या ॥७४१ यत्तत्त्वरष्टिमवलम्य न तत्त्वतोऽस्ति
बन्धो न मुक्तिरपि बोधमयस्य पुंसः ॥ किन्तु प्रधानगतमेव पुमान् द्वयन्तद् । भ्रान्त्याभिमन्यत इति प्रथितन्न सत्यम्॥७४२