SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ ॥ नयनिरूपणम् ।। - ~~~~~vvvvvvvvvvvvvvv rvvvvvvvvvvvvvvvvvvv~ ~ एकं त्ववश्यमत एव भवेदसत्य मारोप्यरूपजड एव तथाऽभ्युपेयः ॥ ज्ञानं समग्रविषयानुगतं तु सत्यं सत्त्वात्मकं भवति संग्रहगोचरोऽत्र ॥२९३॥ इष्टस्वरूपमपि सर्वपदार्थगामि तन्मतं श्रुतिनये ननु सत्वरूपम् ।। सत्यं त्रिरूपमत एव वदन्ति तज्ज्ञा ब्रह्मस्वरूपमखिलाथगतं स्वसिद्धम् ॥२९॥ यत्कापिलम्मतमिह प्रथितं प्रधान. रूपं जगत्तदपि संग्रहमलमेव ॥ बुद्धयादिभेदमननात्मतया परन्तु शुद्धं भवेन्न खलु तद्व्यवहारमिश्रम् ॥२९५।। ज्ञानक्यवादमनन प्रवणोऽपि योगा चारो न शुद्धनयदर्शितमार्गगामी । यसंग्रहो भवति यद्यपि मूलमस्य किन्नो तथापि सृजुसूत्रनयव्यपेक्षा ॥२९६॥ चार्वाकदर्शनमथ व्यवहारनाम धेयान्नयादभवदेष नयोऽस्य मलम् ॥ द्रव्यार्थिकः स्थिरपदार्थविधायकत्वात् सोऽपीष्यतेऽस्य खलु समहतो विरोधः ॥२९७ सामान्यबुद्धिरिह कल्पितगोचरस्वामिथ्यैव नो भवति वस्त्व गाहिनी सा॥
SR No.022406
Book TitleNyayasindhu Prakaranam
Original Sutra AuthorN/A
AuthorVijaynemusuri
PublisherChimanlal Gokaldas Ahmedabad
Publication Year1923
Total Pages286
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy