SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ न्यायसिन्धौ. AAAAward किन्तु प्रभो भवति सा न विशेषभागे बाधादिति श्रुतिशिखानुगता वदन्ति ॥२८७॥ अस्तीति सङ्ग्रहनयाभिमतस्तु शब्द. स्सत्ताभिधायकतया सकलानुगामी ।। सत्यार्थको न तु घटादिविशेषशक्तः कुम्भादिशब्द इति ते प्रतिपादयन्ति ॥२८८|| यञ्चानुगामि ननु सत्यतया मतन्तत् सामान्यतोऽत्र नियमो जनताप्रसिद्धः ॥ सर्पादिबोधविषयेऽनुगता विदन्ता रज्ज्वादिधर्मिणि यथा स्फुटमैक्षि लोकैः ॥२८९॥ सत्त्वं समग्रविषयानुगतं न चैवेदन्त्वादि तेन मतमत्र तदेव सत्यम् ॥ ब्रह्मस्वरूपमिदमिष्टमतो न चास्माज्ज्ञानं सुखं च प्रविभक्तमनन्यवेद्यम् ॥२९॥ ज्ञानं घटीयमिति सर्वजनप्रसिद्धसंसर्गमेकमवगाहत एव बोधः । नो तात्त्विको भवति सोऽथ ततः श्रुति - राध्यासिकोऽभिमत उक्तनयावलम्बात् ॥२९१॥ संसर्ग इष्ट इह तात्विक आगमज्ञैय॑द्भिनदेशसमयाश्रितयोयोन ॥ आध्यासिकस्तु स हि कल्पितभेदमिश्रा. भेदात्मकस्तदुभयोनहि सत्यतायाम् ॥२९२॥
SR No.022406
Book TitleNyayasindhu Prakaranam
Original Sutra AuthorN/A
AuthorVijaynemusuri
PublisherChimanlal Gokaldas Ahmedabad
Publication Year1923
Total Pages286
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy