SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ ( १८०) न्यायसिन्धौ. शक्तिं विना निपुणता प्रतिबन्धकेषु दाहोपघातफलिका न च काचिदेका ॥९७९॥ यद्यन्य एव ननु कोऽपि तवात्र मान्यो नैपुण्यताश्रयतया बुध तर्हि वाच्यः ॥ किं कारणं स मणिमन्त्रमुखेषु येन नान्यत्र नैव हि विशेष इहान्यभावात् ॥९८०॥ कूटत्वमत्र गुणरूपतया न तेष्व भीष्टं यतस्स नियमेन च द्रव्यवृत्तिः ॥ किन्वन्यदेव मतिगोचरताविशेष रूपं भवेन्न तु भवेत्प्रकृतोपयोगि ॥९८१।। हेतुत्वबोधजननाय यतस्त्वयैवा वच्छेदकोऽप्यभिमतो मतिगोचरोऽत्र ॥ नैवान्तरेश्वरमतिं प्रकृतस्य तस्या वच्छेदकस्य तु भविष्यति रूपसिद्धिः ।।९८२॥ दूरेऽस्तु बोधघटना ननु रूपमेव नो यस्य किश्च प्रतिबन्धकशन्यताऽपि । संसर्गतो नियमिताऽभिमतोऽन्यथा वा नान्यस्तु कल्प इह तेऽपि मतो बुधामय ॥९८३ सत्त्वे मणेरपि यतो विरहोऽस्य भिन्न सम्बन्धतोऽस्ति न च दाहभवस्ततस्तु ॥ आद्यः परन्वभिमतो न च सोऽपि युक्तस्ससर्ग इष्ट इह नोऽनियतस्तु कश्चित् ॥९८४॥
SR No.022406
Book TitleNyayasindhu Prakaranam
Original Sutra AuthorN/A
AuthorVijaynemusuri
PublisherChimanlal Gokaldas Ahmedabad
Publication Year1923
Total Pages286
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy