SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ शक्तिविचारः ॥ (१७९) भावात् पृथङ् नहि यतोऽस्ति प्रमाणसिद्धोऽभावो नृशृङ्गवदसो न च कारणं स्यात् ॥ आधार एव विरहो जिनसम्प्रदाये मण्यादिकस्य हुतभुग्गतशक्तिरूपः ॥ ९७४॥ किश्चाक्षपादमतदर्शित एव भिन्नोऽ भावोस्त्वसौ नहि भवेजनकस्तु दाहे ॥ तत्त्वे मणौ सति न किं प्रतिबन्धकस्य मन्त्रादिकस्य विरहादनसेन दाहः ॥९७५॥ यत्कारणं भवति तत्समजातिकस्य सर्वस्य कार्यजननात् प्रथमन्न सत्त्वम् ॥ इष्टं यतो न भुवनत्रयवर्तिदण्ड मात्रत्य कुम्भजननात् प्रथमं ह्यपेक्षा ॥९७६॥ मण्यादिकस्य विरहो निखिलोऽथ हेतु स्त तुता नियमिताऽनुगतनेन केन । कूटत्वतोऽथ प्रतिबन्धकमात्रशन्य वस्थेन चेत्क्वचिदपीह तदा न दाहः ॥९७७॥ सर्वस्य किचिदपि कार्यमपेक्ष्य यस्मात् प्रत्येकशोऽस्ति प्रतिबन्धकतैव लोके ॥ दाहोपघातनिपुणप्रतिबन्धकानां राहित्यकूटमिह चेज्जनकन्तदा तु ॥९७८॥ भजयन्तरेण भवताऽपि च शक्तिरिष्टा नैपुण्यमर्थबलतो हि न शक्तिभिन्नम् ॥
SR No.022406
Book TitleNyayasindhu Prakaranam
Original Sutra AuthorN/A
AuthorVijaynemusuri
PublisherChimanlal Gokaldas Ahmedabad
Publication Year1923
Total Pages286
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy