________________
॥ वेदान्तमतखण्डनम् ॥
(८७)
दृश्यं भवेद् यदि तदा स्वयमेव मिध्या
नान्यानुमाजननशक्तियुतं भवेतत् ॥ व्याप्तिस्तथा भवति नात्र न पक्षतास्ति
रूपत्रयन्तव मतश्च न युज्यतेऽस्मिन् ॥४६७॥ शब्दस्स्वयं तव मते नहि सत्यरूपो मिथ्यात्वसिद्धिरपि तेन कथं घटेत ॥ शक्तिग्रहाद्यपि न चास्ति न शाब्दबोध
श्रोता न चास्ति न चकोऽपि तवास्ति वक्ता४६८ ब्रह्मात्मकं यदि भवेत्प्रथितञ्च विश्व
मद्वैतवाद इह तर्हि तव प्रसिद्धयेत् ॥ स्तम्भो घटः पट इति प्रविभेदतो न
प्रत्यक्षबुद्धिरुपपद्यत एव तत्त्वे ॥ ४६९ ॥ निष्टङ्कानं भवति चाक्षमतेघंटादे
न स्वान्यभेदकलनां हि विनैव तस्मात् ।। भेदावगाहिमतितस्तव बाध्यमाना नाद्वैतबुद्धिरपि सिद्धिपथं प्रयोति ॥४७०॥ सत्त्वं रजस्तम इति त्रितयस्वरूपा माया मता मम तु सा निखिलेषु सत्ता ॥ वादोऽपि नाम्नि परमत्र न तत्र काचि
द्धानिजिनकशरणानुगतप्रकारे ॥ ४७१ ॥ सत्वं स्थितिभवति जन्म रजोगुणोऽत्र नाशस्तमोगुण इति त्रितयात्मकं यत् ॥