SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ ॥ वेदान्तमतखण्डनम् ॥ (८७) दृश्यं भवेद् यदि तदा स्वयमेव मिध्या नान्यानुमाजननशक्तियुतं भवेतत् ॥ व्याप्तिस्तथा भवति नात्र न पक्षतास्ति रूपत्रयन्तव मतश्च न युज्यतेऽस्मिन् ॥४६७॥ शब्दस्स्वयं तव मते नहि सत्यरूपो मिथ्यात्वसिद्धिरपि तेन कथं घटेत ॥ शक्तिग्रहाद्यपि न चास्ति न शाब्दबोध श्रोता न चास्ति न चकोऽपि तवास्ति वक्ता४६८ ब्रह्मात्मकं यदि भवेत्प्रथितञ्च विश्व मद्वैतवाद इह तर्हि तव प्रसिद्धयेत् ॥ स्तम्भो घटः पट इति प्रविभेदतो न प्रत्यक्षबुद्धिरुपपद्यत एव तत्त्वे ॥ ४६९ ॥ निष्टङ्कानं भवति चाक्षमतेघंटादे न स्वान्यभेदकलनां हि विनैव तस्मात् ।। भेदावगाहिमतितस्तव बाध्यमाना नाद्वैतबुद्धिरपि सिद्धिपथं प्रयोति ॥४७०॥ सत्त्वं रजस्तम इति त्रितयस्वरूपा माया मता मम तु सा निखिलेषु सत्ता ॥ वादोऽपि नाम्नि परमत्र न तत्र काचि द्धानिजिनकशरणानुगतप्रकारे ॥ ४७१ ॥ सत्वं स्थितिभवति जन्म रजोगुणोऽत्र नाशस्तमोगुण इति त्रितयात्मकं यत् ॥
SR No.022406
Book TitleNyayasindhu Prakaranam
Original Sutra AuthorN/A
AuthorVijaynemusuri
PublisherChimanlal Gokaldas Ahmedabad
Publication Year1923
Total Pages286
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy