________________
(८८)
न्यायसिन्धों
..
...
MALAMAN.A
सत्त्वं मतं सकलवस्तुगतं जिनानां
तादात्म्यसंवलितभेदयुतं मिथस्तत् ॥ ४७२॥ यत्स्वप्रकाशमिह तत्र तमो न दृष्टं
ब्रह्मस्वरूपनियता कथमस्त्वविद्या ॥ विद्या तथा भवति नो विषयं विनैव
तत्त्वेऽथवा ननु तयोरिह को विशेषः ॥४७३॥ वाङ्मात्रतो विशदबोधप्रकाशमानं विश्व न चापलपितुं खलु शक्यमन्यैः ।। एवं स्थितौ भवति तन्मतमेव मिथ्या तत्प्रक्रियाश्रयणमत्र बुधैर्न कार्य्यम् ॥४७४॥ ज्ञानस्वरूपमपि यस्य मते न सिद्धथे
न्नैयायिकस्य न कथाकरणेऽधिकारः ।। व्यक्तिं विनैव ननु धर्मपरीक्षणं हि
खे चित्रनिर्मितिसमं प्रवदन्ति विज्ञाः ॥४७५॥ आत्मा यतो भवति तस्य मते प्रमाता ज्ञानं प्रमा तदुभयोः समवायबन्धः॥ एतत्रयन्नहि प्रमाणपथं प्रयाति
प्रामाण्यतत्त्वमननं क्व तदाऽस्वतोऽस्तु ॥४७६।। नित्यो महान्सकलमूर्तगतोऽयमात्मा
नैकान्तो भवितुमर्हति सत्त्वहानेः ।। बौद्धोक्तयुक्तिकवलेन भवेन्न नित्यो माने महस्यपि न मानमिहास्ति किञ्चित्॥४७७॥