SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ ॥ न्यायमतखण्डनम् ॥ प्रत्यक्षतस्सकलदेहभृतां स्वदेह तुल्यात्ममानविषयेव मतिः प्रसिद्धा ॥ प्रत्यक्षबाधिततयाऽनुमितिन्न चात्रात्यन्तप्रकृष्टपरिमाणप्रसाधिका स्यात् ॥४७८॥ नैवापकृष्टपरिमाणतया महत्त्वे कार्यत्वतो भवति नाशप्रसञ्जनश्च ॥ व्याप्तिस्तयोन्नहि प्रयोजकमन्तरेण येनात्मनोऽपि विलयोऽथत आगतः स्यात्॥४७९ किञ्चास्य मानमपि नस्तनुनामकम्र्मो द्भुतं मतम्भवति तन्न च नित्यमेव ॥ नाशेऽथ तस्य च भवेदनुगामिनोऽपि जीवस्य तत्परिणतस्य लयः कथञ्चित् ॥४८०॥ नो सर्वथा जिनमते विलयोऽस्ति कस्याप्येवं स्थिते न परदर्शितदोषपोषः ।। यत्खण्डनेऽप्यवयवस्य तनोः करादेस्तद्देशखण्डनमिह प्रवदन्ति वृद्धाः ॥४८१॥ कम्पोपलब्धिरत एव च खण्डितेश आत्मप्रदेशगमनादुपपद्यते नः॥ नो नो मनोऽन्तरप्रवेशविकल्पनेन कम्पोपपादनपरिश्रमदुःखलेशः ॥४८२॥ एतेन सावयवताऽल्पमहत्त्वयोगात् संयोगजत्वमुपगम्य विनाशिताऽस्य ॥
SR No.022406
Book TitleNyayasindhu Prakaranam
Original Sutra AuthorN/A
AuthorVijaynemusuri
PublisherChimanlal Gokaldas Ahmedabad
Publication Year1923
Total Pages286
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy