SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ न्यायसिन्धौ. विज्ञानवादपरिमर्द्दनयुक्ति जालोऽप्यस्त्येव किञ्च तदुपज्ञप्रकारमार्गे ॥ ४६१ ॥ ( ८६ ) सर्व सदेव नहि विश्वमसत्तथा नो आविद्यकं भवति किन्त्वह दृश्यवस्तु ॥ एतच्च तैरुपगतं परमत्र तत्त्वं ज्ञात्वापि नो विशदयन्ति तदेव चित्रम् ॥ ४६२ जात्यन्तरे भवति वस्तुनि नैव दोषः प्रत्येक पक्षमवलम्ब्य यतोऽस्य वृत्तिः ॥ यद्व्यावहारिकमिदन्तव सस्वमिष्ट न्तत्पारमार्थिकतयैव विचारयान्तः ॥ ४६३ ॥ शून्यत्वमस्य जगतो न विना प्रमाणं प्रामाणिकस्य निकटे तव सिद्धिमेति ॥ प्रत्यक्षमानमिह सस्वप्रसाधकन्न मिथ्यात्वसाधकतयाऽभ्युपगन्तुमर्हम् ॥ ४६४ ॥ मानान्तरं भवति किन्तु ततोऽपि नैव प्रत्यक्षवाधिततया तदुपैति सिद्धिम् ॥ स्याद्वादतस्सकल एव तथा च हेतुर्जात्यन्तरस्य गमको न तु शून्यतायाः ॥ ४६५॥ दृश्यत्वतो जगति तेऽभिमतन्न सिद्धिं मिथ्यात्वमेति बुध दोषततेविलासात् ॥ लिङ्गविदं यदि न दृश्यमतो न सिद्धिज्ञतं यतो भवति लिङ्गमिह प्रमाणम् ॥४६६ ॥
SR No.022406
Book TitleNyayasindhu Prakaranam
Original Sutra AuthorN/A
AuthorVijaynemusuri
PublisherChimanlal Gokaldas Ahmedabad
Publication Year1923
Total Pages286
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy