________________
। आगतप्रमाणनिरूपणम् ।
यस्माद् द्वितीयघटनात् प्रथमस्य सिद्धो
भङ्गस्तृतीय इति तेन भवेन्न भिन्नः ॥ अन्यस्य सङ्घटनतः पुनरुक्तता स्यात् सिद्धोऽथवा भवति भङ्ग इतीष्यते नो ॥१२॥ स्यादव्ययं पदमतो यदि नोक्तिरस्या
नेकान्ततावगमकस्य तदोक्तभङ्गाः ॥ सत्त्वादिकं घटपटादिगतं यथा स्वैद्रव्यादिभिः परगतैश्च तथा वदेयुः १२९।। कुम्भादिकस्य निजरूपहतिश्च तत्त्वे
सर्वात्मता भवतु वा न ततो व्यवस्था ॥ स्याच्छब्दसंघटनतस्तु कथञ्चिदेव
सत्त्वादिकावगमका न तु सर्वथा ते ॥११३०॥ यत्सत्वमत्र निजधर्मवशात्तदेवा
सत्वं परैरिति भवेत्प्रथमान्न भिन्नः ॥ भडो द्वितीय इति तन्नियता न चान्ये
भङ्गा इहेति सुगतानुगताः पठन्ति ॥१३१॥ तेषां कन्निजमतक्षतितो न भीती
रूपत्रयं भवति लिङ्गगतन्न यस्मात् ॥ तत्रापि साध्यवति यद्गमकस्य सत्त्वं
तत्स्याद्विपक्षगणतो नियमादसवम ॥१३२॥ किश्चैकता यदि तु भावनिषेधयोस्स्यान्न स्यात् प्रवृत्तिरिह नैव निवर्तनन्तत् ॥