SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ (२०८) न्यायसिन्धौ. भावो यतो न च निषेधविभिन्न रूपो नो वा निषेध इह भावविभिन्नरूपः ॥ १३३ || कुम्भोऽयमित्यवगतेस्तु प्रवृत्तिरिष्टा सत्त्वे तु सा भवितुमर्हति न त्वत्वे ॥ कुम्भो न चायमिति बुद्धिबलान्निवृत्तिरेकान्तसत्त्वमनने न भवेच्च तद्वत् ॥ १३४ ॥ व्याप्यवृत्तिविषयोपगमे तु युक्ता - वच्छेदकस्य नियतस्य सदादिभावे ॥ संयोजना विधिनिषेधनयोविरोधरक्षार्थमत्र न तु तद्विपरीतपक्षे ॥ ११३५ ॥ सत्वन्तथा च गतादिमते घटादे - रेकान्ततस्सकलधर्म्मबलात्प्रसक्तम् ॥ किं वामनयोहि पक्षयोस्तु वृत्तिर्निवृत्तिरुत वा विषयापहारात् ॥ १३६ ॥ नन्वस्तिता यदि तु तार्किकगोत्रसिद्धा सत्तात्मिका तव मता परजातिरत्र ॥ सा व्याप्यवृत्तिकतयैव कथं करोत्ववच्छेदकस्य नियतस्य तदा व्यपेक्षाम् ॥ १३७ ॥ स्वस्मिन्न सा न च तथाऽन्यसमानभावे - स्तित्वबुद्धिरपि तत्र कथं घटेत ॥ उत्पत्त्यवस्थितिलयत्रितयस्त्ररूप मस्तित्वमिष्टमथ चेत्स्वमतावलम्बात् ॥१३८॥
SR No.022406
Book TitleNyayasindhu Prakaranam
Original Sutra AuthorN/A
AuthorVijaynemusuri
PublisherChimanlal Gokaldas Ahmedabad
Publication Year1923
Total Pages286
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy