SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ ॥ विषयानुक्रमणिका ॥ ३१९ विषयः श्लोकः प्रतिक्षेपः ३००-१ ( व्यवस्थापनेन ३०२-७ भ्रमे बाधितार्थाविषयत्वखण्डनस्य खण्डनं बाधकानां स्वप्नजाग्रदशयोर्भेदव्यवस्थापनम् ३०८ अर्थक्रियाज्ञानप्रामाण्यस्य स्वतस्त्वोपपादनेन शून्यवादि. कृततत्खण्डनस्य खण्डनम् शून्यवादिकृतप्रामाण्यासिद्विखण्डनस्य न्यायमीमांस सयोर वकाश आवेदितः संवादखण्डनस्य खण्डन संवादकव्यवस्थापनेन ३११-१३ -अर्थज्ञानयोग्राह्यग्राहकभावस्य स्वभावतोव्यवस्थापनम्३१४-१५ ज्ञानस्य ग्राह्मत्वं ग्राहकत्वञ्च निमित्तभेदेन व्यवस्था पितम३१६-१७ (नावकाश इत्यावेदितम् ३१८ एकान्तवादमवलम्ब्य प्रदर्शितानां दोषाणां स्याद्वादेअर्थसिद्धि प्रामाण्यसिद्धिचावेद्य तन्न्यायेन भ्रमत्व सिद्धिरावेदिता अर्थखण्डनप्रवणस्य शून्यवादिनी नैरात्म्यदर्शनेऽपि नाभीष्टसिद्धिः स्याद्वादाश्रयणमन्तरेति दर्शितम् ३२०-२१ इति शून्यवादिमतखण्डनम्. ज्ञानातिरिक्तस्येन्द्रियादेः प्रमाकरणत्वेन प्रामाण्यं नैया. यिकसम्मतं द्रव्येन्द्रियभावेन्द्रियस्वरूपनिरूपणम् ३२३.२४ नैयायिकसम्मतस्येन्द्रियस्यार्थनतोवहेतुत्वमुपपादितम् ३२५ मनसोऽणुत्वमपाकृत्य महत्त्वं व्यवस्थापितम्। ३२६ लब्धीन्द्रियक्रमवशान्नेत्रादिज्ञानक्रमस्य मनसोऽनि न्द्रियत्वस्य चोपदर्शनम् ज्ञानमात्रस्य स्वांशे प्रमात्वमर्थाशे च कस्यचित्प्रमात्वं कस्यचिच्चाप्रमात्वमित्युपदर्शितम् । जैनमते प्रामाण्याप्रामाण्ययोरुत्पत्तौ परतस्त्वं ज्ञप्तौस्वतस्त्वं परतस्त्वञ्च मीमांसककापिलयोश्च प्रमात्वमुत्पत्तिज्ञप्तिफलेषु स्वत इति दर्शितम् . वेदान्तिनये प्रमात्वस्य स्वतस्त्वं न्यायनये प्रामाण्याप्रामाण्ययोःपरतस्त्वं बौद्धमतेऽपि तथैवाथीशमवल... म्येति दर्शितम् उपदर्शितेष्वेकान्तत्वमात्रं जैनबाध्यमित्युपदर्शितम् ३३१ मीमांसकमतोन्मूलनाय प्रामाण्ये गुणजन्यमसाधकमनुमानमुपदर्शितम् ३३२(धकत्वापत्तिप्रतिबन्धाऽपाकरणम् ३३३ ३२८ ३३०
SR No.022406
Book TitleNyayasindhu Prakaranam
Original Sutra AuthorN/A
AuthorVijaynemusuri
PublisherChimanlal Gokaldas Ahmedabad
Publication Year1923
Total Pages286
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy