SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ (६) न्यायसिन्धोः क्षणिकविज्ञानवादे बन्धमोक्षव्यवस्थानुपपतिरावेदिता उदयनाचार्य सम्मतिश्च माध्यमिकस्य शून्यवादिनः प्रश्नः तत्र आत्मादीनां विचारासहत्वं प्रतिज्ञातम् वस्तुत आत्मादीनामभावेऽपि संवृतिसत्वाद्व्यवहारो पपादनम् २५१ अनवस्थाया संवृत्तिसत्वस्य शून्यत्वे पर्यवसानं सूचितम् २५२ २५३ ग्राह्यस्याखण्डरूपत्वाद्यापाकरणम् कारणं तदभ्यो वा ज्ञानस्य विषयो न सम्भवतीति विकल्पनिकरेणावेदितम् २४८ २४९ २५० २५४-२५६ मानाधीनाया व्यवस्थाया असम्भव आवेदितः २५७ ज्ञाने प्रमाभ्रमरूपविशेषनिराकरणम् २५८ ज्ञाने भ्रमत्वसाधकस्य बाधितगोचरत्वस्योन्मूलनम् २५९-७१ ज्ञानार्थयोरन्योन्यस्मिन् फलकारित्वतदभावयोर्दोषो पदर्शनम् २७२.२७४ ( निगमनम् २७५-२७७ ज्ञाने प्रामाण्यस्य भ्रमत्वस्य चासिद्धिरुपपाद्य शून्यत्व शून्यवादि-मतखण्डनम् २७८ ( पदर्शनम् २७९-२८० तत्र जगदलीकत्वसाधकविचारस्य सत्वासत्वयोर्दोषो शून्यत्वस्य तत्साधकप्रमाभावाभावयोरसिद्ध्युपदर्शनम् २८१ जगतो ज्ञानानधीनं सत्वमुपदर्शितम् २८२ ( द्वारः २८३ ज्ञानस्य जैनमते स्वसंविदितत्वेन संवृत्तिसरवपक्ष दोषोशुन्यत्ववादिनो ग्राह्यखण्डनस्य खण्डनम् २८४-२८५ तत्र घटादेः स्थूलत्वाणुत्वा धुपदर्शनम् क्षयोपशम विशेषादेर्विषयत्वनियामकत्वमावेदितम् कारणखण्डनयुक्तेरपाकरणम् मानानवस्थायाः परिहार: जाग्रत्स्वप्नबोधयो वैलक्षण्योपदर्शनम् २८६ २८७ २८८-२८९ २९० २९१-२९२ स्वप्नेऽप्रथननिराकरणेनान्यथाप्रथनस्य व्यवस्थापनम् २९४ न्यायसांख्यजैमिनीयेष्वन्यथा प्रथनं वेदान्ते त्वनिर्वचन २९५ प्रथनं स्वप्ने प्रदर्शितस् स्वप्ने सत्ख्यातिः सदृष्टान्तमुपवर्णिता अमानभ्युपगन्तृप्रभाकर मतमुपदर्शितम् २९६ २९७ २९८ श्रमाणां वैलक्षण्यमन्यथा प्रथन एवेत्युपदर्शितम् शशशङ्गादिवाक्याद्बोधोपपत्तिरन्यथाप्रथन पवेतिदर्शितम् २९९ भ्रमत्वेऽनुभवः प्रमाणतया दर्शितः तेन च प्रभाकरस्यापि
SR No.022406
Book TitleNyayasindhu Prakaranam
Original Sutra AuthorN/A
AuthorVijaynemusuri
PublisherChimanlal Gokaldas Ahmedabad
Publication Year1923
Total Pages286
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy