________________
विषयानुक्रमणिका
विषयः
श्लोकः अनाकारविज्ञानाभ्युपगन्तृवैभाषिकमतखण्डनम् २०५-६ बाह्यापलापिनस्साकारविज्ञानाभ्युपगन्तुर्योगाचारस्य
मतं खण्डितम् २०७-८ ( तमाशङ्कयापाकृतम् २०९.१० तत्र अभिन्नोपलम्भविषयस्वाज्ज्ञानार्थयोरभेद इति तन्मज्ञानार्थयोरभेदे चित्राकारज्ञानानुपपत्तिः तत्रातिरिक्तचित्राकारताया अपाकरणञ्च
२११-१२-१३ यथार्थ क्रियासाकर्याद्वाह्ययोर्भेदस्तथा प्रतिभाससाकर्याज्ज्ञा. नाकारयारपि भेदस्तत्रेति दर्शितम्
२१४ ज्ञानार्थयोरभेदे ज्ञानं घट इत्याद्यापत्तिर्दर्शिता २१५ ज्ञानस्य तादात्म्य विषयत्वनियामकमिति विज्ञानवाधभिमतमपाकृतम्
२१६-१७ सादृश्यस्य ज्ञानाद्यतिरिक्तत्वं व्यवस्थापितम् २१८ अर्थोपलापे ज्ञानानां मिथोभेदप्रतीतेरनुपपत्तिः गुरुशिष्या. दिव्यवस्थानुपपत्तिः मुक्तिरिति ज्ञानादेव मुक्तयापत्तिश्च दर्शिताः २१९-२१
(करणम् २२२ अर्थ विनाऽपि वासनाबलाज्ज्ञानानां भेद इत्यस्यापाज्ञानमात्रस्य स्वप्नोपमत्वमपाकृतम्
- २२३ ग्राह्यत्वादर्थस्य मिथ्यात्वे ज्ञानस्य तस्वापत्तिरुपदर्शिता २२४ विज्ञानवादिनः कथायामप्रवेश उपपादितः २२५ वाद्यादीनां वैज्ञानिक सस्थमाशङ्कयापाकृतम् २२६-२२७ ज्ञानार्थयोस्सदसतोस्तन्मतेऽभेदानुपपत्सिर्दर्शिता २२८ बाह्यवादे भेदाभेदादिविकल्पेन अर्थस्याज्ञानेन ग्रहणं न सम्भवतीत्याशङ्कोद्भाव्य व्युदस्ता
२२९.२३२ विज्ञानवादिनस्तादात्म्यस्य ग्राह्यत्वनियामकत्वे ज्ञाने क्ष
णिकताउनुमानवैयर्थ्यतदसम्भवादेरुपदर्शनम् २३३-२३७ तन्मते ऽण्वात्मकस्य ज्ञानस्यासिद्धिः प्रतिपादिता २३८ ज्ञान विनाप्यर्थस्य सत्वं प्रतिप्राद्यदृष्टिसृष्टिखण्डनम २३९ ज्ञानाभावस्यार्थाभावासाधकत्वमुपपादितम् २४०-४१ वाघमपलपतो योगाचारस्य वेदान्तिमताश्रयणमर्थत - आपादितम्
સ્કર विरुद्धधर्माध्यासादेकस्य वेदान्त्यभ्युपगतस्यात्मनोऽ.
सम्भवश्वेन्क्षणिकविज्ञानमप्येकं तदा न सम्भवतीत्यु- पपादितम् २४३.२४६ (पादानत्वानुपपत्तिः २४७ एकस्य धर्मद्वयानभ्युपगमे एकस्यालयप्रवृत्तिविज्ञानयो.