SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ (१९४) न्यायसिन्धौ. . स्वाध्यक्षगोचरपदार्थमतिप्रवीणं प्रत्यक्षमप्यथ परार्थमवैति वाक्यम् ॥५६॥ पश्योदयाचलगतं रविबिम्बमङ्ग पश्यास्तपर्वतगतं शशिबिम्बमेवम् ॥ वाक्यं पराथमुदितं जिनतन्त्रविज्ञा अध्यक्षमेव गुणतः समुदाहरन्ति ॥५७॥ पूर्वन्निजस्मृतिपथं समुपागतेऽथ, मेये परस्मृतिकृते वचनं परार्थम् ॥ उक्तं बुधैः स्मरणमेव तु गौणवृत्त्या मानान्तरेष्वपि च तत्स्वयमहनीयम ॥५८|| वस्त्वागमे सदसदंशतया जिनानां सिद्धं द्विरूपमनुमाजनकञ्च तस्य ।। लिङ्गं द्विधा विधिनिषेधप्रथाप्रवीण मुक्तं बुधैस्तदुपलम्भतदन्यभेदात् ॥५९॥ तत्रासदंशवचनेन च तार्किकाणां भावातिरिक्तविषये विरहादिवाणी ॥ एकान्तवादपरिनिष्ठितबुद्धिभाजां क्षिप्ता नृशङ्गवचनादिसहोदराऽभूत् ॥१०६०॥ इष्टश्चतुर्विधतया स जिनानुगानां यः कार्यपूर्वसमये स च प्रागभावः ॥ मृत्पिण्डमेव कलसात्प्रथमञ्च तत्र तिष्ठत्तदात्मकतयाऽभिमतन्न चान्यत् ॥६१॥
SR No.022406
Book TitleNyayasindhu Prakaranam
Original Sutra AuthorN/A
AuthorVijaynemusuri
PublisherChimanlal Gokaldas Ahmedabad
Publication Year1923
Total Pages286
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy