SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ || परोक्षप्रमाणनिरूपणअभाव निरूपणम् ॥ ( १९५ ) यन्नाशतो भवति यस्य जनिस्स एव सामान्यतो नियमतस्स च प्रागभावः ॥ यस्मान्मतः क इह पिण्डविभिन्नरूपो दृष्टो मृदो भवतु गौतमसम्मतो यः ॥६२॥ यज्जन्मतो भवति यस्य निवृत्तिरेव ध्वंसस्स एव ननु तस्य मतो जिनानाम | ध्वंसो घटस्य च कपालकदम्बरूपा दन्यस्ततोऽक्षचरणानुमतो न युक्तः ॥ ६३ ॥ रूपान्तराद् भवति यस्तु विलक्षणस्स आत्मा निजस्य कथितो ननु भेदनामा || नाधारतः परमयं पृथगेव युक्तो यो गौतमैरभिहितो ऽनुपलभ्यमानः ॥ ६४ ॥ कालत्रयेऽपि च जडे ननु चेतनाया याsयोग्यता चिति जडस्य च तत्स्वरूपी ॥ तादात्म्यतापरिणतेर्विनिवृत्तिरत्य न्ताभाव इष्ट इह नाश्रयतोऽतिरिक्तः ॥ ६५॥ संयोगिनो भवति यो विरहोऽथ यस्य 4 नात्यन्तिकस्स तु भवेदिह तस्य किन्तु ॥ संयुक्ततापारिणतेः खलु नाशप्रागभावादिकस्स प्रथमोत्तरकालिकायाः ॥ ६६ ॥ संयोग एव नहि कस्य कदापि यत्र स्यात्तत्र तस्य विरहो ननु दर्शितोऽपि ॥
SR No.022406
Book TitleNyayasindhu Prakaranam
Original Sutra AuthorN/A
AuthorVijaynemusuri
PublisherChimanlal Gokaldas Ahmedabad
Publication Year1923
Total Pages286
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy