________________
|| परोक्षप्रमाणनिरूपणअभाव निरूपणम् ॥ ( १९५ )
यन्नाशतो भवति यस्य जनिस्स
एव सामान्यतो नियमतस्स च प्रागभावः ॥ यस्मान्मतः क इह पिण्डविभिन्नरूपो दृष्टो मृदो भवतु गौतमसम्मतो यः ॥६२॥ यज्जन्मतो भवति यस्य निवृत्तिरेव
ध्वंसस्स एव ननु तस्य मतो जिनानाम | ध्वंसो घटस्य च कपालकदम्बरूपा
दन्यस्ततोऽक्षचरणानुमतो न युक्तः ॥ ६३ ॥ रूपान्तराद् भवति यस्तु विलक्षणस्स आत्मा निजस्य कथितो ननु भेदनामा || नाधारतः परमयं पृथगेव युक्तो यो
गौतमैरभिहितो ऽनुपलभ्यमानः ॥ ६४ ॥ कालत्रयेऽपि च जडे ननु चेतनाया याsयोग्यता चिति जडस्य च तत्स्वरूपी ॥ तादात्म्यतापरिणतेर्विनिवृत्तिरत्य
न्ताभाव इष्ट इह नाश्रयतोऽतिरिक्तः ॥ ६५॥ संयोगिनो भवति यो विरहोऽथ यस्य
4
नात्यन्तिकस्स तु भवेदिह तस्य किन्तु ॥ संयुक्ततापारिणतेः खलु नाशप्रागभावादिकस्स प्रथमोत्तरकालिकायाः ॥ ६६ ॥
संयोग एव नहि कस्य कदापि यत्र स्यात्तत्र तस्य विरहो ननु दर्शितोऽपि ॥