SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ (१२० ) न्यायसिन्धौ. संसर्गता त्रुटिमतेरनुरोधतस्तु कल्प्यैव नात्र विषयेऽन्यगतिस्तवास्ति ॥३८॥ संयोगिनो हि समवायबलान्न चाणोरूपस्य चाक्षुषमतिबंध येन तस्मात् ॥ संयोगिनो भवति योग्यतया निवेशो नोभिन्नजीवपरिकल्पनतो गुरुत्वम् ॥६४९॥ शालूकगोमयभवावपि वृश्चिको न वैचि यतोऽत्र भवतस्तु समानजातो ॥ शालूकतोऽथ च न गोमय इष्यते वा वैजात्ययोग्यऽपि च पोद्गलिकत्वभावात् ॥६५०॥ अभ्यासशुक्ररसयोगजचेतनासु वैजात्यमण्वपि न च प्रतिपद्यते ज्ञैः॥ तत्कारणेषु तु तथा तव सम्मतेषु साजात्यमस्ति न च बोधजडत्वभेदात् ॥६५१ अभ्यास एव नियतो ननु तेष हेतु न्नों शुकशोणितरसायनसेवनादिः ॥ दृष्टो यतो यमलयोस्तु रसायनादेः । साम्येऽपि तेन जनितोऽत्र मतेः प्रकर्षः॥६५॥ कस्मिंश्चिदेकविषयेऽभ्यसनेन शास्त्रे शास्त्रान्तरे भवति यन्मतिपाटवादिः ॥ तेनापि सिद्धपति बटोरपरप्रयत्ना बुद्धिविनाऽप्यनुपमाऽभ्यसनप्रकर्षात् ॥६५३॥
SR No.022406
Book TitleNyayasindhu Prakaranam
Original Sutra AuthorN/A
AuthorVijaynemusuri
PublisherChimanlal Gokaldas Ahmedabad
Publication Year1923
Total Pages286
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy