SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ (१८६) न्यायसिन्धौ. ज्ञानक्रमोवरणकर्मलयोपशान्ति भेदक्रमादुपगतो न मनोऽणुभावात् ।।१२॥ एतद्वयन्वथ चतुर्विधमाहताना मेकैकशो मतमवग्रहनामधेयम् ॥ ज्ञानं भवेत्प्रथममक्षघटादियोग्या वस्थानसअनितदर्शनजन्यमत्र ॥१३॥ सन्मात्रगोचरमवग्रहपूर्ववर्ति यदर्शनं तदिह नेव मतं नवीनेः किन्त्वक्षपातसमनन्तरमेव सत्त्व व्याप्यप्रकारकमवग्रहज्ञानमिष्टम् ॥१४॥ यच्चेन्द्रियस्य विषयेण समं नयज्ञे स्संयोजनं मतमवग्रहभेदरूपम् ॥ तव्यञ्जनं न मनसो नयनस्य चास्ति योगस्तयोन्नहि मतो विषयेण यस्मात् ॥१५॥ यस्स्यादवग्रहधियाऽवगतो विशेष ईहाख्यबोध इह तस्य विशेषधम्मैः । सम्भावनात्मकतया स च संशयात् स्याद्भिन्नस्त्ववग्रहभवान्नियमेन पश्चात् ॥१६॥ ईहाग्रहावगतवस्तुविनिर्णयात्मा बोधस्त्ववाय इति जैनमतप्रसिद्धः ॥ तिष्ठन्स एव समयं ननु कश्चिदत्र स्याद्धारणा स्मृतिपटुनिजशक्तियोगात् ॥१७॥
SR No.022406
Book TitleNyayasindhu Prakaranam
Original Sutra AuthorN/A
AuthorVijaynemusuri
PublisherChimanlal Gokaldas Ahmedabad
Publication Year1923
Total Pages286
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy