SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ ॥ मनःपर्यवज्ञाननिरूपणम् ।। (१८५) यञ्चिन्त्यते मनसि किञ्चिदपीह वस्तु येस्तन्मनो भवति तत्परिणामशालि ॥ द्रव्यात्मकं तदपि वेत्ति पुमान्विशिष्टो हृत्पर्ययाख्यमतिभृद्विषयस्तथाऽस्य ॥७॥ साक्षात्स यद्यपि मनोगतभावमेव जानाति नो विषयमस्य तथापि वेत्ति ॥ लिङ्गान्मनोगतविकल्पभरात्तु तत्त दाकारतोऽनुमितितस्तमपि प्रमाणात् ॥८॥ स्याघ्यावहारिकमथापरसव्यपेक्ष जीवान्निजावरणकम्मलयोपशान्तः ।। तस्येन्द्रिणेद्भवमनिन्द्रियजन्यमेवं दैविध्यमत्र कथितं जिनतन्त्रविज्ञैः ॥९॥ तत्रेन्द्रियाण्यभिमतानि नयेऽत्र पश्च ज्ञानं ततो भवति सहिषयावभासि ॥ ज्ञानं मनोद्भवमनिन्द्रियजन्यमत्र यस्मादनिन्द्रियतया मन इष्यते ज्ञैः ॥१०१०॥ न प्राप्यकार्यभिमतं नयनं मनश्चा धिष्ठानभिन्नगतवस्तुप्रकाशकत्वात् ॥ श्रोत्रादिकन्वभिमतन्ननु प्राप्यकार्यधिष्ठानदेशगतवस्तुप्रकाशकत्वात् ॥११॥ नात्राणुमानमपि जैनपदार्थविज्ञेरिष्टं मनो महदिदं प्रतिपादितन्तु ॥
SR No.022406
Book TitleNyayasindhu Prakaranam
Original Sutra AuthorN/A
AuthorVijaynemusuri
PublisherChimanlal Gokaldas Ahmedabad
Publication Year1923
Total Pages286
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy