SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ (१८४) न्यायसिन्धी anwwwmom AAAAAAAAAAAN पूर्वप्रदर्शितदिशा सकलोऽपि दोषस्तत्रापि तार्किकमते विनिभासनीयः ॥१००१॥ स्वातन्यतोऽथ प्रतिबन्धःकशन्यतानां हेतुत्वमभ्युपगतं मम दाहकायें ।। उत्तेजको अपि तथैव च कारणानि पूर्वोक्तदोषघटना न च विद्यतेऽत्र ॥१००२॥ युक्तन्न चैतदपि दाहसमानता नो तत्त्वे यतो नियतकारणतो मता सा ॥ नो वृश्चिकेऽस्ति नियमोऽयमवाच्यमेतच्छत्याहतानुमतया ननु सोऽस्ति यस्मात१००३ श्राधेयशक्तिरधिकाऽन्यमतप्रसिद्धा नो नो मताऽस्ति नहि सा सहकारिशक्तिः ॥ शब्देऽपि बोधफलिकाऽभिमतार्थबन्धस्तव्यञ्जकस्तु समयोऽभिमतो जिनानाम्१००४ तस्मादशक्त इह शक्तिनिराक्रियायां नैयायिकस्यजतु पुद्गलजातिभेदान् ॥ स्याहादवाद्यवधिबोधमपेतदोषं ज्ञो रूपिमात्रविषयं प्रकटीकरोतु ॥१००५॥ चारित्रशुद्धिजनितात्क्षयशान्तितो यो हृत्पर्ययावरणकर्मण माविरस्ति ॥ बोधोहृदिस्थपरिणामकदम्बनिष्ठो हृत्पर्ययोऽत्र विकलोऽभिमतो द्वितीयः ॥१००६॥
SR No.022406
Book TitleNyayasindhu Prakaranam
Original Sutra AuthorN/A
AuthorVijaynemusuri
PublisherChimanlal Gokaldas Ahmedabad
Publication Year1923
Total Pages286
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy