________________
सविकल्पकव्यवस्थापनम् ।
(१९)
vvvvvvvvvvvvvvvvvvvvvvvvvvv
साधारणी परिणतिस्तु भवेद्वितीया, पूर्वा त्रिकालगमनेयमनल्पदेशा ॥९॥ सामान्यमत्र न विशेषपृथक्स्वरूपं
नो वा स भिन्न इत इष्यत आहतैर्यत् ॥ एकान्ततोऽपृथगपीह मतं घ्यं नो
जात्यन्तरं भवति तजिनसम्प्रदाये ॥१५॥ व्यावृत्तिबुद्धिरथ चानुगतत्वबुद्धि
स्तहस्तुतो भवति नो समवाययोगात् ॥ तादात्म्यमेव यत आर्हततत्त्ववादे संसर्गताश्रयतयाभिमतं कथञ्चित् ॥९६॥ भिन्ने हिमे भवति नैव हि विन्ध्यवृत्ति
! वा घटस्य घट एव घटा प्रसिद्धा ॥ तादात्म्यता भवति तेन भिदानुविद्धा संसर्गमात्रनियता जिनसम्प्रदाये ॥१७॥ संयुक्ततापरिणतेस्तु बलादभेदो
द्रव्यहयस्य खलु भेद इह स्वरूपात् ॥ तादात्म्यमेव ननु भेदयुतन्ततोऽत्र संयुक्तयोरपि मतं जिनतन्त्रविज्ञेः ॥९८॥ एकान्ततोऽक्षचरणानु मतो विभिन्नो
योगो विकल्पमुखजर्जरितस्वरूपः ॥ भिन्ने स किं भवति किन्नु भवेदभिन्ने जात्यन्तरे भवति वा न गतिश्चतुर्थी ॥१९॥