SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ (१८) न्यायसिन्धौ. पक्षो द्वितीय इह तेऽनुमतो यदि स्या जातिस्तदा स्वरसतस्तत एव सिद्धा ॥ जाति विनाऽखिलगवप्रतियोगिकस्य भेदस्य निर्वचनमेव न शक्यते यत् ॥८९॥ तत्राप्यपोहघटना यदि ते मता स्यात् किन्नानवस्थितिघटा परितस्तदानीम् ॥ जातिन तार्किकमताऽत्र मते ततो न स्वदोषभीतिरपि सम्भविनीति विद्धि ॥९॥ स्थानं जहाति नहि पूर्वमितस्तथा वा नान्यत्र गच्छति नवांशवती न जन्या ॥ तदशवृत्तिकलिता न च तस्कुतस्सा गोव्यक्तिमात्रनियताऽभ्युपगन्तुमिष्टा ॥११॥ एवं हि दोषसमुदायसमर्थनेन नैयायिकस्त्यजतु तामतिरिक्तभावाम् ॥ जैनो न किं शबलवस्स्वनुरक्तबुद्धि स्तां स्वीकरोतु विशदप्रतिभाससिद्धाम् ।।९२॥ यस्मात्कथञ्चिदिह जायत एव जाति यंत्युझवेऽपि तदनन्यतया तथा सा ॥ तन्नाशतो लयवती ध्रुवभाविनी च नैतत्त्रयं हि विरहय्य मताऽत्र सत्ता ॥९॥ साचोर्खता जिनमते प्रथिता च तिर्यक्, स्वद्रव्यमेव प्रथमानुगता घटादौ ।।
SR No.022406
Book TitleNyayasindhu Prakaranam
Original Sutra AuthorN/A
AuthorVijaynemusuri
PublisherChimanlal Gokaldas Ahmedabad
Publication Year1923
Total Pages286
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy