________________
(२०)
न्यायसिन्धौ.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
।
आये भवेद्वद कथं न हिमेऽपि विन्ध्य
वृत्तिस्ततो बुधमता तव सम्प्रदाये ॥ चेत्कार्यकारणसमाश्रयणेन नायं दोषस्तदा भवतु नो मतसिद्धिरेव ॥१००|| यस्सर्वथा भवति सन्न च तस्य जन्म
नो वाऽसतो भवति हेतुबलात्तथा तत् ॥ जात्यन्तरस्य तु भवेदपि ते मतन्न
तत्त्वे विवाद इह नैव भवेन्मया ते ॥१०१॥ पक्षे द्वितीय इह किन्न घटादयस्स्यु
स्स्वात्माश्रिता वद ततो न च सोऽपि युक्तः ॥ अन्त्ये विवादविलयो बुधजैनतत्त्वे
श्रद्धा त्वयापि कपटात्प्रकटीकृता यत् ॥१०२॥ संसर्ग एष तव किञ्च मते मतोऽस्ति संसृष्टरूप उत वा विपरीत आये ॥ स्वस्मात् स चेद्यदि तदा न तमन्तरापि किन्द्रव्ययोरपि तवानुमतस्स विद्वन् ॥१०३॥ चेदन्यतो ननु भवेदनवस्थितिस्ते
तस्यापि सम्भवति सोऽन्यत एव यस्मात् ॥ नेष्टाऽनवस्थितिरियं न हि मानसिद्धा
तामन्तरापि गतिरस्ति यतस्स्वरूपात् ॥१०४॥ हैतीयके न नियमोऽविनिगम्यभावात् सर्वस्य किं सकल एव ततो न वृत्तिः ॥