SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ सविकल्पक व्यवस्थापनम् । (२१) युक्तिस्समैव समवायनिराक्रियायामेषा विशुद्धमतिभिस्स्वयमेव चिन्त्या ॥ १०५ ॥ वायौ न किं भवति रूपविशिष्टबुद्धिरेको विभुश्च समवाय इहेष्यते यत् ॥ सम्बन्धसत्त्वनियतैव मतार्थसत्ता ना चेत्तदा भवतु तस्य प्रयोजनं किम् ॥१०६॥ स्याच्चेन्न रूपप्रतियोगिक एष वाय वाच्यस्तदा विनिगमो ननु कोऽपि येन ॥ भूम्यादिकेऽस्ति स तु नो पवनादिभावे ज्ञानाद् व्यवस्थितिरियञ्च न युज्यते ते ॥१०७॥ वायौ हि रूपविरहस्य मतिस्तवेष्टा सा रूपबुद्धिजनितैव न रूपबुद्धेः ॥ आरोपतावगतिरस्ति विनैव रूपाभावप्रमाप्रमितिमित्यवधारणीयम् लाघवात्तव प्रथा यदि तस्य तर्हि नास्त्येव तच्च बुध तद्व्यतिरिक्ततायाम् ॥ द्रव्यादिभेद घटनादिप्रकल्पनेन यगौरवं भवति तत्र तदात्मतातः तादात्म्यतो भवति जातिविशिष्टबुद्धिस्तादात्म्यमत्र तु कथञ्चिदनन्यतैव ॥ तस्मात्कथं कथय बौद्ध विकल्पबुद्धिरक्षोद्भवापि किमु नैव प्रयाति सिद्धिम् ॥ ११०॥ - ॥१०८ || ॥१०९॥
SR No.022406
Book TitleNyayasindhu Prakaranam
Original Sutra AuthorN/A
AuthorVijaynemusuri
PublisherChimanlal Gokaldas Ahmedabad
Publication Year1923
Total Pages286
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy