SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ सविकल्पकव्यवस्थापनम् । (२५) ANNNNNNN सामर्थ्यतद्विरहरूपविरुद्धधर्माध्यासान्मतं क्षणिकतानियतश्च सत्त्वम् ॥१२७॥ अर्थक्रियाजनकतैव मताऽत्र सत्ता तस्या बलात् क्षणिकता तव सर्वभावे ॥ एतद्वयन्ननु विचारसहन्न यस्मान्नैयायिकैरपि कृता स्थिरताव्यवस्था ॥१२८॥ एकन्न किश्चिदपि कारणमर्थकारि सामग्रयमेव जनकन्तत एव कार्यम् ॥ यस्मात्ततस्तु सहकारिसहायतोऽर्थ कुर्युन्न कुर्युरपि तद्विरहात् पदार्थाः ॥ १२९ ॥ किं वा यथाऽत्र करणाकरणे न कालभेदे स्थिरे भवत एकपदार्थनिष्ठे ॥ एते तथैव भवतो ननु देशभेदेऽप्येकत्र धर्मिणि कथं क्षणिकेऽपि बौद्ध ॥१३०॥ यच्चैकदेश इह कार्यजनौ समर्थस्तत्सर्वदेश इत एव करोतु कार्यम् ॥ नो चेविरुद्धघटनादिह चापि भेद एवं तवोपरि कथन्न पतेत् प्रसङ्गः ॥१३१ ॥ योऽयं क्षणः प्रकृतकालगतं पदार्थं कर्तुं समर्थ इह सोऽन्यगतं तथा चेत् ॥ कार्यं त्रिकालगमसौ जनयेत्तथा च साधु क्षणक्षयमतं भवता न्यगादि ॥ १३२ ॥
SR No.022406
Book TitleNyayasindhu Prakaranam
Original Sutra AuthorN/A
AuthorVijaynemusuri
PublisherChimanlal Gokaldas Ahmedabad
Publication Year1923
Total Pages286
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy