________________
(२४)
न्यायसिन्धौ.
अव्याप्यवृत्तिरथ तार्किकसम्मतोऽयं तद्वत्त्वतोऽणुषु कथन्नहि सांशता स्यात् ॥ इत्यादि दोषघटना जिनसम्प्रदाये स्याद्वादलाग्छिततनो न भवेच्च तस्मिन् ॥१२२॥ संयोगवद्विभजनश्च सथैव सिद्ध
नो द्रव्यतस्तदुभयं व्यतिरिक्तमेव ॥ तत्कारणं भवति कर्म तथैव तस्मात् किन्नो विशिष्टमतिरक्षभवा ततो नः ॥१२३॥ कर्मोद्भवो भवति नो क्षणिकत्वपक्षे स्थैर्ये भवेदपि न स प्रमितस्तु पक्षः ॥ इत्यादि यत्पुनरिहाभिहितन्त्वया तत् स्यादेव तार्किकभयस्थ निदानभूतम् ॥१२४॥ नो नः क्षणक्षयतयाभिमताः पदार्था एकान्ततो न च तथा स्थिरतालयाश्च ॥ स्याद्वाद एव ननु तत्र निरस्तदोषः
कादिभूतिफलकोऽभ्युपगन्तुमर्हः ॥१२५॥ यस्माद् भवेन्न च निरन्वयमेव जन्म
तस्मात् कथं क्षणिकपक्षकृतादरस्त्वम् । पूर्वापरक्षणगताश्च विभिन्नधर्मा
ध्यासात् कथं स्थिरतयेव तथोपगम्याः॥१२६॥ यरचैकदा भवति यजनने समर्थ तत्सर्वदेति नियमेन प्रसङ्गतो यत् ॥