SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ ज्ञानेसाकारतावादिनः सौत्रान्तिकस्यापाकरणम् । (३७ ) तस्यैव बिम्बविषयानुमतिनं तेषां साकारता निखिलबोधगता मता यैः ॥१९३॥ बोधक्षणे क्षणिकवादिमते न सत्ता कारार्पकस्य विषयस्य मता ततो नो ॥ स्यादन्यकालगतयोर्मतिबाह्ययोस्ते बिम्बादिकल्पनकथापि विचारमार्गे ॥१२४॥ बाह्यो यथैव प्रतिबिम्बति ते मतो किं तन्मतिन्न प्रतिबिम्बति बाह्य एव ॥ तत्र स्वभावमुररीकुरुषेऽथ किन्नो तेनैव नोऽप्यभिमता विषयव्यवस्था ॥१९५॥ एतेन तार्किकमताद्विषयत्वबन्धाद् ग्राह्याहिभिन्नतनुतो विषयव्यवस्था ॥ क्षिप्ता स्वभावशरणा यदि ते तदा स्युः स्याहादिनां सुहृद एव न तद्विपक्षाः ॥१९६॥ वेदान्तिनामपि मते विषयप्रदेश गत्वा मनोऽपि बहिरिन्द्रियकप्रणाल्या साकारवृत्तिपरिणामभवे घटाद्या कारत्वयोगि भवतीति न तच्च सत्यम् ॥१९७॥ यस्माच्च तैरपि मता विषयव्यवस्था साकारवृत्तिजनितैव परश्च सापि ॥ नो चेत्स्वभावशरणा व्यवतिष्ठते नो नस्मिँस्तु नेत्रगमनादिककल्पनाऽलम् ॥१९८॥
SR No.022406
Book TitleNyayasindhu Prakaranam
Original Sutra AuthorN/A
AuthorVijaynemusuri
PublisherChimanlal Gokaldas Ahmedabad
Publication Year1923
Total Pages286
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy