________________
(४८)
न्यायसिन्धौ.
स्वेनैव सिद्धिरपि नात्र निजाश्रयेण
बुद्धधन्तरानुसरणे त्वनवस्थितिः स्यात् ॥२५२॥ ग्राह्योऽणुरूप उत वात्र महान् घटादिः
किं वोभयन्न प्रथमोऽत्र प्रतीयतेऽक्ष्णा ॥ अंशादिवृत्तिविलयान्न भवेद द्वितीयो व्याघाततो नहि भवेच्च तृतीयपक्षः ॥२५३॥ किं कारणं विषय इष्ट उतान्य एव
ज्ञानस्य तत्र प्रथमो यदि सम्मतस्ते ॥ वाच्यस्तदा भवति सातिशयस्स हेतुः ।
किं वा विनाऽप्यतिशयं चरमोऽत्र सन्नो॥२५४॥ तत्त्वे प्रथा भवति किं व्यवधानभाजां हेतुत्वतो न विशदाक्षधियोऽविशेषात् ॥ आये यदि त्वतिशयोऽतिशयान्तरेण किन्नानवस्थितिरपर्यवसानतस्तत् ॥२५५॥ यद्यन्तरातिशयमेव भवेत्स हेतौ
सर्वत्र किं भवति न ह्यविशेषतस्तत् ॥ द्वैतीयकेऽजनकमप्युपगम्यते चेद्
ग्राह्यन्तदा न नियमोऽत्र धियां प्रकाश्ये॥२५६॥ किञ्च व्यवस्थितिरियं निखिलेषु मानात्
प्रमाणिकैरुपगता न तु बोधमात्रात् ॥ मानान्तराद्भवति तस्य पुनः प्रसिद्धिरेषाऽनवस्थितिलतार्थमतावनी ॥२५७॥