SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ सौत्रान्तिकादिमतखण्डनोपसंहारः शून्यवादिमतप्रदर्शनम् (४७) बन्धो न मुक्तिरपि नो न च वासनादिः सन्तानतस्तव मतो भविता तदानीम् ॥२४८॥ ( तदुक्तमुदयनाचार्येण ), ( न ग्राह्यभेदमवधूय धियोऽस्ति वृत्तिस्तबाधने वलिनि वेदनये जयश्रीः ॥ नो चेदनिन्द्यमिदमीदृशमेव विश्व न्तथ्यं तथागतमतस्य तु कोऽवकाशः॥) सौत्रान्तिकोऽस्तु विमुखो विमुखोऽस्तुयोगाचारो हि तौ न सुगताभिमतार्थविज्ञौ ॥ वैभाषिकोऽपि तत एव न युक्तवादी किं शम्यता भवतु माध्यमिकैर्मता नो ॥२४९॥ नात्मा न बोध इह नैव घटादिबाह्यस्साकारतादिघटना कुत एव बोधे । सर्वे विचारपदवीमुपनीयमानास्तिष्ठन्ति नो यत इमे विबुधैस्तु युक्त्या॥२५०॥ संवृत्तिसत्त्वमुपगीयत एतदेषां ययावहारिकप्रथा सकलापि लोके ।। बाह्यो यथा भवति नैव धिया विना सन् बुद्धिस्सती नहि तथा स्वधियं विनैव ॥२५१॥ अन्त्यस्य सत्त्वविगमो यदि बुद्धद्यभावात तत्पूर्वपूर्वमपि किन्न भवेच्च शन्यम् ॥
SR No.022406
Book TitleNyayasindhu Prakaranam
Original Sutra AuthorN/A
AuthorVijaynemusuri
PublisherChimanlal Gokaldas Ahmedabad
Publication Year1923
Total Pages286
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy