SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ । जैनमतेविरोधपरिहारः॥ (१९३) एवं स्थिते भवंति बस्य प्रधानभावात संस्थापना ननु यतो गुणतस्ततो ना ॥ एतावता भवति खण्डकताऽपि तस्य स्याहादिनामनुगुणैव प्रमाणभाजाम् ॥८८६॥ किं विस्मृतं च भवता जिनतन्त्रविज्ञैस्सन्दर्शितं हि शतशोऽत्र प्रकारभेदात् ॥ एकत्र धर्मिणि विरुद्धपदार्थसार्थ संयोजनं न च निरूपकतोऽद्वितीयात् ॥८८७॥ यस्यैव यो भवति साधक थाहतानां तस्यैव बाधकतयाऽभिमतस्स किन्तु ॥ स्थाादनीतिशबलां भजनां विना नो क्वैकान्तवादिगणतोषकरोऽयमर्थः (1८८८॥ स्थाहादसिद्धिप्रवणे नयसिद्धिभाजी द्वेषो नयैकशरणे म च मुक्तिभाजाम ॥ स्याहादपक्षविमुखो नय एव नास्ति येन प्रसक्तिरपि तस्य भवेच्च तेषाम् ॥८८९॥ वादे पराभवघटा सुलभा तु ते स्या देकान्ततोऽत्र जय एव न चास्ति यस्मात् ॥ स्याहादिनां स तु पराभवमिश्रितोऽस्ति स्वीकारयोग्य इति किन्न करोषि चित्ते ॥८९० तस्मात् प्रमाणमनवद्यमिह प्रमातरूपं प्रमाऽपि च भवेन्नयभेदतस्तत् ॥
SR No.022406
Book TitleNyayasindhu Prakaranam
Original Sutra AuthorN/A
AuthorVijaynemusuri
PublisherChimanlal Gokaldas Ahmedabad
Publication Year1923
Total Pages286
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy