________________
(१६४)
न्यायसिन्धौ
द्रव्यावगाहियतो हि प्रमात्रभिन्नं पर्यायगोचरनयात्तु प्रमास्वरूपम् ॥८९९ ॥
किश्चार्थगोचरतया प्रमितौ प्रमात्वं
स्वात्मप्रकाशकतया तु प्रमाणभावः ॥ अर्थावगाहनघटा परतो विभिन्नाऽभिन्नात्मवोधरचना स्वत एव यस्मात् ॥८९२॥
बोधः स्वपूर्वमतितो जननात्प्रमात्मा स्वोदोच्योधफलतोऽथ प्रमाणरूपः ॥ बोधात्मनाऽऽत्मनियतश्च प्रमातृरूपो
वर्थता भवति तेन प्रमाणतादेः ॥ ८९३ ॥ थैकदेश इह नार्थतया प्रसिद्धो यश एव स तु विज्ञजनैर्निरुक्तः ॥ तद्गोचरोऽर्थविषयत्ववियोगतस्तु
प्रोक्तो नयो बुधवरैरधिकः प्रमाणात् ॥८९४ ॥
एवञ्च लक्षणगतोऽभिमतोऽर्थब्द
स्स्याद्वादलाञ्छित पदार्थपरो नयज्ञैः ॥
नातिप्रसञ्जनमतोऽस्य भवेन्नयेषु
वस्त्वंशमात्रविषयेषु मते जिनानाम् ॥८९५ ॥
मुख्यं प्रमाणमिह केवलबोध एव
सैव प्रमा भवति वस्तुप्रकाशकत्वात् ॥ यः सर्वविद् भवति सैव पदार्थमेकं वेतीति यन्नयविदां प्रथितोऽत्र पन्थाः || ८९६॥