SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ (१६४) न्यायसिन्धौ द्रव्यावगाहियतो हि प्रमात्रभिन्नं पर्यायगोचरनयात्तु प्रमास्वरूपम् ॥८९९ ॥ किश्चार्थगोचरतया प्रमितौ प्रमात्वं स्वात्मप्रकाशकतया तु प्रमाणभावः ॥ अर्थावगाहनघटा परतो विभिन्नाऽभिन्नात्मवोधरचना स्वत एव यस्मात् ॥८९२॥ बोधः स्वपूर्वमतितो जननात्प्रमात्मा स्वोदोच्योधफलतोऽथ प्रमाणरूपः ॥ बोधात्मनाऽऽत्मनियतश्च प्रमातृरूपो वर्थता भवति तेन प्रमाणतादेः ॥ ८९३ ॥ थैकदेश इह नार्थतया प्रसिद्धो यश एव स तु विज्ञजनैर्निरुक्तः ॥ तद्गोचरोऽर्थविषयत्ववियोगतस्तु प्रोक्तो नयो बुधवरैरधिकः प्रमाणात् ॥८९४ ॥ एवञ्च लक्षणगतोऽभिमतोऽर्थब्द स्स्याद्वादलाञ्छित पदार्थपरो नयज्ञैः ॥ नातिप्रसञ्जनमतोऽस्य भवेन्नयेषु वस्त्वंशमात्रविषयेषु मते जिनानाम् ॥८९५ ॥ मुख्यं प्रमाणमिह केवलबोध एव सैव प्रमा भवति वस्तुप्रकाशकत्वात् ॥ यः सर्वविद् भवति सैव पदार्थमेकं वेतीति यन्नयविदां प्रथितोऽत्र पन्थाः || ८९६॥
SR No.022406
Book TitleNyayasindhu Prakaranam
Original Sutra AuthorN/A
AuthorVijaynemusuri
PublisherChimanlal Gokaldas Ahmedabad
Publication Year1923
Total Pages286
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy