SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ (१६२) न्यायसिन्धौ. सन्देहताघटकधर्मसमाजहेतुसामग्यकूटघटनार्थसमाजवाच्या ॥८८०॥ अव्याप्यवृत्तिमतिशून्यतयैव सार्द्ध कोटिद्वयावगमको निपुणोऽन्यथा नो ।। सन्देहबुद्धिजनने न कथञ्चिदुक्ता वव्याप्यवृत्तिमतिसन्निधितोऽस्ति सा तु ॥८८१॥ किञ्च प्रमाणमतिगा न विशेष्यतेके. कत्रास्त्यनेकगप्रकारतया निरूप्या ॥ भिन्ना परन्तु तत एव न संशयत्व मापाद्यमानमिह युज्यत आक्षपादैः ॥८८२|| ये चानवस्थितिमुखा मम दोषसङ्काः स्याहादतत्त्वविषये नहि ते तु दोषाः ॥ एकान्ततत्त्वमनने तु कथन्न दोषा जय्या मयैव प्रतिपक्षिजना हि दोषैः ॥८८३॥ सर्वे नया जिननयेऽभिमताः कथञ्चित् तत्त्वप्रवेशबलतो न च किन्तथा च ॥ तत्स्थापका अपि भवन्ति त एव दोषा एकान्ततैव परमेष्वपि तैनिवार्या ॥८८४॥ प्राधान्यगौणविधया द्विविधोऽत्र मार्गस्स्याहादिनां सकलवस्तुगतः प्रसिद्धः ॥ एकत्र चैकसमये नियतैकहेतोरेको द्वयं न पुरुषः प्रथितुं समथः ॥८८५॥
SR No.022406
Book TitleNyayasindhu Prakaranam
Original Sutra AuthorN/A
AuthorVijaynemusuri
PublisherChimanlal Gokaldas Ahmedabad
Publication Year1923
Total Pages286
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy