SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ || जैनमतेविरोधपरिहारः ॥ (१६१) नानन्तधर्मविषयत्वत एवमस्य सन्देहता भवितुमर्हति निर्णयस्य ॥ दोलायमानतनुरेव तु बोध इष्टो यत्संशयो बुधवरैर्न तु निर्णयात्मा ॥ ८७५ ॥ दोलायमानतनुता तु विरोधभाना ज्ज्ञाने भवेन्न तु विभिन्नप्रकाशकत्वात् ॥ माने तु नास्ति नियतस्य च देशकालावच्छेदकस्य मननेन विरोधभानम् ||८७६ ॥ यस्मात् समुच्चयमतिर्भवताम्मतेऽपि नो संशयात्मकतया प्रथिताऽविरोधे ॥ श्रव्याप्यवृत्तिमतिरत्र विरोधभान स्यैतावता बुध मता प्रतिवन्धिकाऽपि ॥ ८७७॥ शब्दो नियन्त्रिततया तत एव विद्वन् नो संशयात्मकमतिप्रगुणो मतस्ते ॥ किश्चात एव न च सत्प्रतिपक्षतोऽपीष्टस्संशयोऽनुमितिरूपतया बुधाय ॥ ८७८ ॥ चेद्रत्नकोशकृदनिश्चयरूपशाब्द लिङ्गोत्थधीमननतत्पर आप्त इष्टः ॥ तर्ह्यस्तु संशयमतिर्ननु शब्दलिङ्गजन्या परन्न भजनाङ्कितशब्दतस्सा ||८८९ ॥ नो संशयत्वमिह तेन मतं हि कार्यावच्छेदकं भवति चार्थसमाजतस्तत् ॥
SR No.022406
Book TitleNyayasindhu Prakaranam
Original Sutra AuthorN/A
AuthorVijaynemusuri
PublisherChimanlal Gokaldas Ahmedabad
Publication Year1923
Total Pages286
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy