SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ (१६०) न्यायसिन्धौ. anwwwwwww पूर्वापरादिसमयादिप्रवेशतः किं नो मुक्तिरप्यनुमता मम बन्धमिश्रा ॥८६९॥ कावृतत्वविगमेऽवितथावभासा ज्ज्ञानं भ्रमात्मकमिहाभिमतं यदेव ॥ कावृतत्त्वविगमेऽवितथावभासा ज्ज्ञानं प्रमात्मकमथाभिमतन्तदेव ।।८७०॥ कैवल्यजन्मसमयात् प्रथमं जिनोऽपि ॥ भ्रान्तो मयाऽभ्युपगतोऽखिलतत्ववेत्ता ॥ तीर्थङ्करस्स तु यदा प्रमया तदानी मालिडिन्तो न च किमत्र यथार्थवक्ता ॥८७१॥ देशेन देशदलनं ननु सम्मतं नोऽ नेकान्तवादघटनाविरहित्वकाले ॥ स्याहादतैव बुध सर्वनयेषु यत्र तत्रार्थतत्वमननार्थक एव यत्नः ॥८७२॥ रागादयोऽपि च विरुद्धगुणन्वितो नो नो सम्मतास्तमनिरूपकधर्मतोऽत्र ॥ पूर्वोक्तदोषघटना मम येन किन्त्व वच्छेदकादिभजनानुगताश्च ते तु ॥८७३॥ मानं ममाभिलपितं परिपूर्गवस्तु प्रद्योतकं भवति निर्णयरूपमेव ।। यस्मादनन्तघटनाविषयैव बुद्धिरेकत्र धर्मिणि प्रमाभिमतार्थवत्वात् ॥८७४॥
SR No.022406
Book TitleNyayasindhu Prakaranam
Original Sutra AuthorN/A
AuthorVijaynemusuri
PublisherChimanlal Gokaldas Ahmedabad
Publication Year1923
Total Pages286
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy