SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ ॥ जैनमतेविरोधपरिहारः॥ (१५९) रागो न पुत्रकनकादिषु नश्वरेषु योग्योऽविनश्वरनिजात्मसुखे प्रशस्ते ।। इत्येतदर्थमिह शून्यतयैव नेष्टं विश्वं किम न च माध्यमिकेन सख्यम् ॥८६४ इष्टो न किं बुध जिनैर्ऋजुसूत्रनामा विज्ञेन्नयः क्षणिकता न कथञ्चिदिष्टा ॥ सौत्रान्तिकोऽपि मम किन्न सुहद्भवेत्स एकान्तवादकलुषावृत एव नो चेत् ॥६५॥ किं तार्किक त्वमिह तर्कपरायणोऽपि स्याहादमाश्रयसि चेन्नयसङ्घमिश्रम ॥ नो नः सुहृद् भवसि येन न चाश्रयामो मुक्तिं तवाभिलषितां हितसिद्धिरूपाम् ।।८६६।। किन्नास्तिकोऽपि गुरुदोषकलङ्कितोऽपि चार्वाकबाल इह चेदधमो नयेषु ॥ स्याहाददत्तहृदयो न सुहृद्यतो नो किं व्यवहाराकिनयोऽपि मतो जिनानाम् ॥८३७ स्याहादवाद्यपि हि सर्वमनन्तधर्मा. धारं वदन्नियतधर्मसमाश्रयेण ॥ स्पष्टीकरोति पृथगेव निरूपकस्या वच्छेदकस्य भजनात इह स्वरूपम् ॥८६८॥ मुक्त्यात्मना परिणतोऽपि य एव जीवो बन्धात्मना परिणतोऽभवदेष पूर्वम् ॥
SR No.022406
Book TitleNyayasindhu Prakaranam
Original Sutra AuthorN/A
AuthorVijaynemusuri
PublisherChimanlal Gokaldas Ahmedabad
Publication Year1923
Total Pages286
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy