SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ ॥ हेतुनिरूपणम् ॥ (१९७) रात्रो रसादनुमितिन्ननु तैर्निरुक्ता रूपस्य सा भवति हेत्वनुमाप्रणाल्या ।। यस्मात्तयोस्समसमहसमन्वयेन तैरेव तुल्यजनकोद्भवता मता च ॥७३॥ धूमा ताशनमतिस्त्विह कार्यलिङ्गाद् व्याप्यात्तथा भवति सत्त्वमतिर्गुणादेः॥ छायादितोवगतिरेवमनोकहादे नों तुल्यकालगतयोरिह कार्यतादिः ॥७॥ या कृत्तिकोदयबलाच्छकटानुमाऽस्ति। पूर्वाञ्च सा सहचरान्न च बौद्धहेतोः ॥ या चानुमा शकटतो ननु कृत्तिकायास्साऽप्युत्तरात् सहचरान्न तु कार्यलिङ्गात् ॥७५ या निश्चितात्सहचरादनुमा रसादे. रूपान्न सा सुगतनिश्चितहेतुमात्रात् ॥ तस्मादिधिप्रवण उक्तदिशा निरुक्तः सर्वोऽविरुद्ध इह नो यमेव बौद्ध ॥७६|| अन्त्यो विरुद्ध इह सप्तप्रकारकोऽस्ति। तैस्स्यान्निषेधविषयाऽनुमितिस्ततश्च ॥ बौद्धस्त्वभावविषयानुपलब्धिमात्रा द्या सम्मताऽनुमितिरत्र न सैव मान्या ||७७॥ साक्षाद्विरुद्ध इह चाद्यप्रकार इष्टस्स्याहाद आर्हतमतो ननु दुनयानाम् ॥
SR No.022406
Book TitleNyayasindhu Prakaranam
Original Sutra AuthorN/A
AuthorVijaynemusuri
PublisherChimanlal Gokaldas Ahmedabad
Publication Year1923
Total Pages286
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy