SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ ... ( १९८) न्यायसिन्धौ. एकान्तवादनिकरप्रतिषेधबोधो यस्मात्ततो भवति तत्त्वप्रबोधहेतुः ॥१०७८|| अन्ये विरुद्धजनकादिविभेदतस्स्युः पूर्वप्रदर्शितदिशा षडिति प्रधार्यम् ॥ हेतुस्तथाहतमतेऽनुपलब्धिरूपो द्वैविध्यवान् विधिनिषेधमतिप्रवीणः ॥७९|| तत्राविरुद्धविषयानुपलब्धिहेतुःस्स्याद्यस्य तस्य स निषेधमतौ समर्थः॥ अन्यो विरुद्धविषयानुपलब्धिरूपो हेतुर्विधायकतयाऽभिमतो जिनानाम् ॥१०८०॥ ज्ञेयस्स्वभावसहकालिकपूर्वकालपाश्चात्यकार्यजनकाधिकवृत्त्यभावैः । आद्यो निषेध्यविषयस्य तु सप्तभेदो हेतुनिषेधगमको मत आर्हतेऽस्मिन् ॥८१॥ इष्टस्स्वभावसहकालिकहेतुकार्यन्यूनाश्रयापगमभेदत आर्हतानाम् ॥ अन्त्यो विरुद्धविषयस्य तु पञ्चभेदो विध्यङ्गतापरिगतोऽनुपलब्धिहेतुः ।।८२॥ दृष्टान्ततस्वयमिहाकलयन्तु विज्ञाः भेदान् विशेषविषयान्ननु किञ्च वादे ॥ बौद्धान्स्वभावनियतानुपलब्धिहेतुप्रोक्तृञ्जयन्तु भजनानियतप्रकारैः ॥८३॥
SR No.022406
Book TitleNyayasindhu Prakaranam
Original Sutra AuthorN/A
AuthorVijaynemusuri
PublisherChimanlal Gokaldas Ahmedabad
Publication Year1923
Total Pages286
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy